Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 248
________________ नX एत्थं विसमेसु घिप्पड़, है ग्रहणैषणाविशुद्धि व्याख्या-मकारस्याऽऽगमिकत्वाद्दध्यादि' दक्षिीरतक्रतीमनप्रभृति 'लेपयुक्त' लेपवत , किमित्याह-'लिप्त लिप्ता- दनके नरम टीकाद्वयो-ठा ख्यमुच्यत इति शेषः। ''ति, पुनरित्यस्याच्याहारात्तत्पुनर्लिप्त, किमित्याह-'अग्राह्यं अनादेयं, कि सर्वथा ?, नेत्याह-मालिसदोषपेतम् 'ओधतः' सामान्यत:-कारणं विनेति यावत्, यदाह-"घेतब्बमलेवकर्ड, लेवकडे साह 'पच्छकम्माई ।" निरूपणम्। अलेपवतो गुणमाह--" न य रसगहिपसंगो, न य भुत्त बमपीला य ॥१॥" अलेपकारि चेह शुष्कौदनमण्डक॥८ ॥ सक्त्तुकल्माषवल्लचनकादिकं विवेयं । आह-यद्येवमलेपकार्यपि न +ग्रहीतव्यं, तत्राऽपि कियतामपि दोपाणां सम्मवात, xको वा किमाह ? न केवलमलेपमपि न ग्राह्य, भोजनमपि न कर्तव्यमेव, यदि संयमयोगानां हानिर्न स्यान्नवरं-तदन्तरेण शरीरस्थितेरेवासम्भवात्सैव दुर्निवारेत्यत उत्सर्गतोऽपि तदनुवातं, यदाह-"जह पच्छकम्म दोसा, हवंति मा चेच भुजउ समणो।" आचार्या:-"तवनियमसंजमाण, चोगगहाणी खमंतस्स ॥ १॥"ति । 'इहइंति, चवन्दाच्याहारादिह चा-न च लिप्तेऽष्टौ भनाः म्युरिति योगः, कैः कृत्वेत्याइ-'मात्रं च भाजनं 'करच हस्तो मात्रकरो, संसृष्टौ च तौ दम्यादिलेपवद्र्व्यलिप्तौ मात्रकरौ च संसृष्टमात्रकगै, नौ च 'मावशेषद्रव्यं च दत्तोद्धरितवस्तु, तानि तथा, संसृष्टमात्रकरसावशेषद्रव्यैः, किमित्याह 'अष्टौ अष्टसळया 'मना' विकल्पाः स्युरिति शेषस्ते चाभी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्य १ । संसृष्टो हस्तः संसृष्टं मात्र निरवशेष द्रव्यं । संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यं ३ । संसृष्टो इस्तो+ मा. अ.। " गृहीतव्यं " प. ह. क. य. I X आचार्यः प्राह-इति पर्यायः अ. पुस्तके । 248

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290