Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 247
________________ दौत्सुक्यात्प्रत्यनीकत्वाद्वा ददाति यद्देयं तदुन्मिश्राख्यं स्यात्, इहोन्मिश्रे पुनः सचित्तमिश्रं न कल्प्यं, अशुद्धत्वात् इतरस्मिस्त्वचितमिश्रे 'विभाषा' किञ्चित्कल्पते किञ्चिन्नैवेति कोऽर्थः १ सचित्ताचित्तयोमिश्रत्वे चतुर्भद्भ्यां संहृतवत् स्तोकबहुपदमेदादचित्तमिश्रस्य चतुर्विधत्वे प्रथमतृतीयभङ्गमवं कल्पत इति गाथार्थः ॥ ८१ ॥ अथापरिणतारूपमाहअपरिणयं दव्वं चिय, भावो वा दोपह दाणि एगस्स । जइणो वेगस्स मणे, सुद्धं नऽन्नस्स परिणमियं ॥ ९०॥ व्याख्या – 'अपरिणतं' अपरिणताभिधानं किमुच्यत ? इत्याह 'द्रव्यमेव' दातव्यं वस्त्वेवाऽप्रासुकमिति 'भावो वा' अध्यवसायो वेत्यथवाऽऽपरिणतोऽनभिमुखो 'द्वयो'द्विसङ्ख्ययोः स्वामिनीमध्यादेकस्येति योगः क विषये १ इत्याह- 'दाने ' दानविषये 'एकस्याऽन्यतरस्य दातुः 'यतेर्वा' साघोर्वेत्यथवा 'एकस्य' भिक्षागत साधुसङ्गाटकमध्यादन्यतरस्य 'मनसि' चेतसि 'शुद्ध'मे तलभ्यमानमशनादि निर्दोष, परिणतमिति योगः । 'न' नैवा'ऽन्यस्थ' द्वितीयस्य साधोः 'परिणमित्र'ति 'परिणत'गतिमागतं । इह च दातृभावापरिणतस्याऽनिसृष्टस्य च दादसमक्षासमक्षस्त्रकृतो विशेषोऽवसेय इति गाथार्थः ॥ ९० ॥ अथ लिप्तदोपवित्ररणाय सपादगाथा माह दी० - अपरिणतं स्याद्द्रव्यमेवाप्रासुकं अथवा 'भावो' अध्यवसायो 'द्वयो' देयस्वामिनोर्मध्या' दाने' दानविषये 'एकस्य' अपरिणतोऽनभिमुखः, यतेर्वा - साधुसङ्घाटकमध्यादेकस्य मनसि शुद्धं परिणतं नैवान्यस्य तद्वितीयस्य, इह दातृ'भावापरिणतस्यानिसृष्टस्य च दातृसमक्षासमक्षत्वकृतो विशेष इति गाथार्थः ॥ ९० ॥ अथ लिप्ताख्यमाह - दहिमाइले जुत्तं, लित्तं तमगेज्झमोहओ इहई । संसृट्ठमत्तकरसा-वसेसदद्देहिं अडभंगा ॥ ९१ ॥ 247

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290