Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
शुद्धि प्रद्वयो
गृहणेषणादशके सामममुन्मिश्र
पेतम्
दोषनि
| दर्शनम् ।
८०॥
HERA-
GS*XAKAR
अथोन्मिश्राख्यमाहजोग्गमजोगंच दुवे,वि मीसिउं देइ जंतमुम्मीसं। इह पुण सञ्चित्तमीसं,न कप्पमियरम्मि उविभासा।
व्याख्या-'योग्य' साधुदानोचितमोदनादि, तथा अयोग्यं तद्विपरीतं सचेतनं तुषादि वा, चः समुच्चये 'द्वे अपि' द्विसङ्ये अपि वस्तुनी 'मिश्रयित्वा' एकीकृत्य, इह च मिश्रणं मीलनमात्रमेवाऽवसेयं, न तु करम्बीकरणं, तस्य कृतौदेशिकत्वेनामिहितत्वात् । उन्मिश्रणं चाऽनामोगेन, केवलं दीयमानं स्तोकं स्यादिति लज्जया, पृथग्दाने वेला लगतीत्यौत्सुस्येन, मीलितं मिष्टं स्यादिति मत्या, नियमभङ्गो भवत्येतेषामिति प्रत्यनीकतया वा कुर्यादिति | किमित्याह-'ददाति' यतिम्यो वितरति, गृहस्थ इति गम्यते, यत्तदुन्मिश्र-मुन्मिश्राभिधानमुच्यत इति शेषः, इह पुन-रत्रोन्मिश्रे पुनः सचित्तमिश्र-चीज-कन्द-इरितादिमिश्रितं देयद्रव्यमपि दाच्या दीयमान, किमित्याह 'न'नैव 'कल्प्यं' कल्पनीयमितरस्मिंस्तुअचित्तमिश्रे पुनर्विभाषा-तत्किश्चित्कल्पनीयं किञ्चिन्नेत्येवलक्षणा विकल्पना, स्यादिति शेषः, एतदुक्तं भवति-अत्रापि सचि. तेन सचित्तं मिश्रितं १, एवमचित्तेन सचित्र २, सचित्तेनाऽचिन ३, अचित्तेनाऽचित्तं ४, इत्येवं लक्षणाश्चत्वारो भङ्गा मवन्ति, तेषु च मध्ये आद्यमङ्गत्रये न कल्पते, देयद्रव्यस्य सचित्तमिश्रत्वेनाकल्पनीयत्वात, चरमभङ्गसत्कयोश्च स्तोकबहुपदसमुत्थयोः प्रथमतृतीयभङ्गकयोः संहृतदोषोक्तविधिना कल्पत इति गाथार्थः ।। ८९ ।।
साम्प्रतमपरिणतदोषमभिवातुमाहदी०-'योग्य साधूनामुचितं देयं वस्तु 'अयोग्य तद्विपरीतंवे अपि 'विमिश्य एकीकृत्य अनाभोगात्स्तोकत्वा
246
ROGRESEASE
॥८
॥

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290