Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
बुद्धि
ष णादशके पार्छ दायकदोपनिरूपण
पेतम्
दी-तथा या स्त्री पद्जीवनिकायान् गृहाति हस्ताभ्यां २८, पद्यति-तानेव शरीरस्पर्शादिना २९, आरभते-पटकाय पाकाबर्थ विनाशयति ३०, क्षिपति-दृष्ट्वा यतीन भिक्षादानोयता पट्कायं भूमौ मुश्चति ३१, माधारण-बाय ३२, धौरितक-चौरिकया गृहीतं ३३, ददाति, तथा 'पराक्यं परकीयं ३४, अथवा 'पराध कार्पटिकादीनां कल्पितं ३५, ।
इति गाथार्थ: ।। ८७॥ अस्मिवाहगठवइ बलि उत्तइ, पिढराइ तिहा सपञ्चाया जा ।देंतेसु एवमाइसु, ओहेण मुणी नगिण्हति ॥८॥
व्याख्या-इहापि येति पदं प्रतिपदं सम्बन्धनीय, ततश्च या काचिनारी 'स्थापयति' साधुदानायोचता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ न्यस्यति, किमित्याह-'बलि' उपहार-मग्रकूरमित्यर्थः, तया दीयमाना भिक्षा न कल्पते, प्रवर्सनादिदोषसम्भवात् ३६ । तथा 'उद्वर्गपत्ति' साधुदानबुद्ध्या परावर्त्तपति-नमयतीत्यर्थः। किं तदित्याह'पिठरादि' स्थाल्यादि, अत्र च कीटिकादिसच्चषातः स्यात् ३७। तथा 'त्रिधा' ऊवधिस्तिर्यम्लक्षणैत्रिभिः प्रकारः 'सप्रत्यपाया' काष्ठकण्टकमवादिभ्यः सकाशात्सम्भाव्यमानामिघाताबनर्था या काचिदनिता स्यात्सया दीयमानं न फल्पत इति ३८ । इह च कण्डनादिव्यापारस्य तदुचितत्वादानप्रवृत्ती च प्रायस्तासां मुख्यत्वाच+कण्डपतीत्यादिना स्त्रीणां विशेषणानि विहितानि, न तु पुरुषादीनां व्यवच्छेदकानि, ततो लिख्यत्ययेन पुरुषाणामुचितनपुंसकानां च यथासम्भवमेतान्यायोजनीयानि । अत्राऽऽह-ननु म्रक्षितसंहृतानिसृष्टादिष्वपि द्वारेषु पद्कायान् गृहातीत्यादिद्वाराणां केषाञ्चिदर्थो व्याख्यात
४ भा. क. म. । “उयत्त" अ. य. | " ओयत्तइ " प.ह.। + " कण्डसीत्यादिना" अ.प.ह.क. य.।
॥७९॥
24

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290