________________
20
पिण्ड-है तु दीयमान गृहन्त्यपीति २६ । तथा बालबत्सा' स्तन्योपजीविशिशुका, चः समुचये, तया दीनमानं न कल्पते, निक्षि- गृहणेषणाविशुद्धि
कप्तवालस्य मार्जारादिभ्यो विनाशसम्भवात् , निक्षिप्य माणस्योक्षिप्यमाणस्य चातिसुकुमारत्वेन परितापनासम्भवाच्च । अत्र दशके षष्ठं टीकाद्वयो
चाये वृद्धसम्प्रदाय:-गच्छवासिनो गदिश्रीराहारहरफ विजन निक्षिय जनगी ददाति, तदा रोदितु वा मा वा, नादायकदो पेतम्
गृहन्ति, अथाऽन्यदपि पीहकाबाहारमाहारयति पिचंश्च निक्षिप्तस्ततो यदि न रोदिति तदा गृहन्ति, अथ रोदिति ततो न सप्रमेदम्
गृहन्ति, अथ स्तन्यजीवी इतरोबाऽपिवानेव निक्षिप्तस्ततो यदि न रोदिति तदा न परिहरन्ति, अथ रोदिति ततः परिहरन्त्ये॥७८|| वेति । गच्छनिर्गताः पुनर्जिनकल्पिकादयो यावत् स्तन्यजीवी बालकस्तावत् पिबन्नपिचन्नेव वा निक्षिप्यतां रोदितु वा मा
वा, न गृहन्त्येव, यदा चाऽन्यदयाहारयितुमारब्धो भवेत्तदा यदि पिबन्त्रिाक्षेप्यने, ततो रोदितु धा मा वा न गृहन्स्येवाडथाऽपिबन्नेव निक्षिप्तस्ततो यदि रोदिति तदा परिहरन्त्येवाऽथ न रोदिति ततो न परिहरन्ति २७ । इति गाथार्थः ।। ८६ ॥
दी०-या स्त्री 'खण्डयति' उद्खलमृशलैः सचिचं श्लक्ष्णयति १६, पिनष्टि-जोर कादि मृदाति १७, भृञ्जति चणकादीस्तसकडिहल्लकादौ+ स्फोटयति १८, कर्तयति-पूणिकाः सूत्रीकरोति १९, लोह पति-लोरिन्या कणकन कर्षासं निर्वाजयति | २०, विकीर्णयति-कराभ्यां पुनःपुनस्तूलक सूक्ष्मयति २१, पिञ्जयति-रूतं पिञ्जनेन मृदु करोति २२, दलति-घरदेन सचित्र पिनष्टि २३, विरोलयति-दध्यादिमध्नाति २४, जेमति-भुड़े २५, या काचिन्महिला गुर्षिणी-अष्टमासिकमर्भा, जिनकल्पिकादयः प्रथममासगर्भामपि त्यजन्ति २६, बालवत्सा च-स्तन्योपजीविशिशु केति २७ गाथार्थः ।। ८६॥ अत्रैवाह
*" अवलेही " इति पर्याय अ पुस्तके | + " “प्तकदिवल्लकादौ " का
242