Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पेण्ड
बुद्धि
रयो
व
७७॥
ज्वरितो - ज्वरार्त्तः ५, अन्धो - दृष्टिरहितः ६, अव्यक्तो - बालो वर्षाष्टकान्तर्वर्त्ती ७, मत्तो- मदिरामदविह्वलः ८, उन्मत्तोहादिगृहीतः ९, एषु द्वन्द्वैकत्वादेकवचनं, इत्थम्भूते दाय के सति भिक्षा न ग्राह्येति योगः । तथा 'छिन्न' शब्दस्य पूर्वनिपाताच्छिमकरमिचरणश्च स्पष्टौ १९, प्रगलितो - गलः १२, निहितो- लोहमयपादबन्धनान्वितः १३, एवं अन्दुकितो - दारुमयकरबन्धनान्त्रितः १४, पादुकारूढः काष्ठादिमयो पानञ्च टितः १५, इति गाथार्थः ॥ ८५ ॥ इदमेवाहखंड पीस मुंजई, कन्ते लोढेई विक्खिणइ पिंजे"। दलई विरोलई जेमई, जा गुब्वैिणि बालवच्छौं य॥
व्याख्या -- अत्र वक्ष्यमाणो 'या' शब्द: प्रत्येकमभिसम्बध्यते, ततश्च या काचिन्महिला 'खण्डयति' उदूखलक्षिप्तानि झाल्यादिवीजानि मुशलघातैः श्लक्ष्णीकरोतीत्यर्थस्तया दीयमाना भिक्षा न ग्राह्मा, बीजसवनाद्यारम्भसम्भवात्, " - साऽपि यदि साघुमागतमवलोक्य स्वयोगेनोत्क्षिप्तमलग्नबीजं च मुशलं निरपाय प्रदेशे विनिवेश्य ददाति तदा गृहयते १६ । तथा 'पिनष्टि' शिलायां तिलामलककुस्तुम्बुरुलवण जीरकादि मृद्नातीत्यर्थः, अनयाऽपि दीयमाना न कल्पते, तिलादिसङ्घट्टनसावाजिवाखरष्टितकरप्रक्षालनसम्भवाच्च, यदि तु पेषणसमाप्ती प्रासु वा पिंपती ददाति तदा कल्पते १७। 'भृजति' चनकयवगोधूमादीनग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः, तया दीयमानं न कल्पते, कडिल्लकादिप्रक्षिप्तस्य चनकादेदहसम्म बालू यदि चामेतनं चनकादि भृष्टोत्तारितमन्यच करे न गृहीतं स्याचदा कल्पते १८ । तथा 'कर्त्तयति' रूतं सच्चक्रेण सूशं करोतीत्यर्थः १९ । तथा 'लोठयति' कर्पासं लोठिन्यां कणकेन निरस्थिकं करोतीत्यर्थः २० । तथा 'विक्खिण ' त्ति 'विकीर्णयति' रूतं कराभ्यां पौनःपुन्येन लक्ष्णयति २१ । तथा 'पिञ्जयति' रूतं पिञ्जनेन मृदूकरोति २२ । एतामिश्र
240
ग्रहणपण दशके घ
दायकदो सप्रमेद
॥ ७७ ॥

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290