________________
बुद्धि
ष णादशके पार्छ दायकदोपनिरूपण
पेतम्
दी-तथा या स्त्री पद्जीवनिकायान् गृहाति हस्ताभ्यां २८, पद्यति-तानेव शरीरस्पर्शादिना २९, आरभते-पटकाय पाकाबर्थ विनाशयति ३०, क्षिपति-दृष्ट्वा यतीन भिक्षादानोयता पट्कायं भूमौ मुश्चति ३१, माधारण-बाय ३२, धौरितक-चौरिकया गृहीतं ३३, ददाति, तथा 'पराक्यं परकीयं ३४, अथवा 'पराध कार्पटिकादीनां कल्पितं ३५, ।
इति गाथार्थ: ।। ८७॥ अस्मिवाहगठवइ बलि उत्तइ, पिढराइ तिहा सपञ्चाया जा ।देंतेसु एवमाइसु, ओहेण मुणी नगिण्हति ॥८॥
व्याख्या-इहापि येति पदं प्रतिपदं सम्बन्धनीय, ततश्च या काचिनारी 'स्थापयति' साधुदानायोचता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ न्यस्यति, किमित्याह-'बलि' उपहार-मग्रकूरमित्यर्थः, तया दीयमाना भिक्षा न कल्पते, प्रवर्सनादिदोषसम्भवात् ३६ । तथा 'उद्वर्गपत्ति' साधुदानबुद्ध्या परावर्त्तपति-नमयतीत्यर्थः। किं तदित्याह'पिठरादि' स्थाल्यादि, अत्र च कीटिकादिसच्चषातः स्यात् ३७। तथा 'त्रिधा' ऊवधिस्तिर्यम्लक्षणैत्रिभिः प्रकारः 'सप्रत्यपाया' काष्ठकण्टकमवादिभ्यः सकाशात्सम्भाव्यमानामिघाताबनर्था या काचिदनिता स्यात्सया दीयमानं न फल्पत इति ३८ । इह च कण्डनादिव्यापारस्य तदुचितत्वादानप्रवृत्ती च प्रायस्तासां मुख्यत्वाच+कण्डपतीत्यादिना स्त्रीणां विशेषणानि विहितानि, न तु पुरुषादीनां व्यवच्छेदकानि, ततो लिख्यत्ययेन पुरुषाणामुचितनपुंसकानां च यथासम्भवमेतान्यायोजनीयानि । अत्राऽऽह-ननु म्रक्षितसंहृतानिसृष्टादिष्वपि द्वारेषु पद्कायान् गृहातीत्यादिद्वाराणां केषाञ्चिदर्थो व्याख्यात
४ भा. क. म. । “उयत्त" अ. य. | " ओयत्तइ " प.ह.। + " कण्डसीत्यादिना" अ.प.ह.क. य.।
॥७९॥
24