________________
REKHENGE
एव, तरिक पुनरिह तद्भणनेन ? इत्युच्यते-तत्र प्रक्षितादिद्वारानुरोधेनेह तु दायकद्वारवशेनेत्यदोषः । न चैकस्यापि वस्तु-* नोउमेदोपनियासोकापाय जरूप रयापत्र तत्र प्रसिद्धत्वादेवमन्यत्रापि लक्षणासाङ्कर्ये समाधान चाच्यमिति । एवं दायकानभिधायाऽर्थतेषु ददत्सु साधुभिर्यद्विधेयं तत्साक्षाद् ग्रन्थकार एवाभिधातुमाह 'दितेमुं' इत्यादि 'ददत्सु' वितरत्स्वेवमादिषु स्थविराप्रभुप्रभृतिष्वादिशब्दात् पदकायान् पादाभ्यामवगाहमानासंसक्तद्रव्यलिप्तकरमात्रेत्यादीनामागमोक्तदादविशेपाणां ग्रहः, 'ओपेन' सामान्येनोत्सर्गप्पेत्यर्थः, अपवादतस्तु यथासम्म गृहन्त्यपि । अयं चार्थः प्राग्भावित एवेति न पुनः प्रतन्यते । 'मुनया' साधनो 'न' नैव 'गृहन्ति' स्वीकुर्वन्ति, भक्तादीति गम्यत इति गाथार्थः ।। ८८ ।।
अथोन्मिश्रद्वारं विवरीतुमाह
दी०-या स्त्री साधुदानोद्यता स्थालितः स्थापयति, 'पलिं' अग्रकर ३६, उदयति-नमयति 'पिठरादि'स्थाल्यादि ३७, तथा 'त्रिधा' ऊर्ध्वाधस्तिर्यग्लक्षणैलिमिः प्रकारैः 'सप्रत्यपाया' काष्ठकष्टकगवादिभ्यः सकाशात्सम्भाव्यमानामिघातायनर्था या स्त्रीति ३८, इह ख(क)ण्डयतीत्यादिषु प्रायः स्त्रीणां मुख्यत्वात्तद्विशेषणानि कृतानि । तथा च प्रक्षितानिसृष्टादिदोषाणां केषाश्चिदर्थः पुनरुक्तोऽप्यत्र दायकाश्रितत्वान दुष्टः, तथा स्खलनासमाधानलोकापवाद+प्रवृत्तिरोगसङ्कमषटायविराधनादयो दोषा यथाईमेवेषु मावनीयाः। एवं ददत्सु 'एवमादिषु' स्थविरादिदायकेषु, आदिशन्दादन्येष्वपि तद्विधदोषदुष्टेषु 'ओषेन' 'उत्सर्गण मुनयो भक्तादि न गृहन्ति, अपवादतस्तु तद्विधदोषासम्भावनायां गृहन्तीति गाथार्थः ।। ८८॥ +" . प्रवादाप्रवृत्ति "क " . पवादाप्रभृति "०" पवादप्रभृति" अ०।
245
AA