Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 236
________________ पिन्ड विशुद्धि रीकाद्वयो पेतम् 29 दी.-'तत्रापि चतुर्भश स्तोकबहुलक्षणे ये 'पदे' अभिघाने, ताम्यां चतुर्भः स्यात, यथा-स्तोके तक्रादौस्तोकं १, स्तोके ग्रहणैषणा. बहुकं २, बहुके स्तोकं ३, बहुके बहुकं ४ । एषु प्रधमतृतीयको 'प्राचीरें साधुभिर्व्यवहृतो, परं यदि 'तत्' ] संहनसत्कं मात्र दिनके षष्ठं तोकाधारं अस्वभारं 'अक्षिय' उपाख्य बितरद भक्तादि दद्यादिति माथाथैः ॥८४॥ अथ दायकाख्यमाह दायकदो थेरपडेपंडेवेविर-जैरियंऽवत्तमर्त्तउम्मेत्ते । करचरणछिन्नपगलिय-नियलंदुयपाउयारुढो ॥ ८५॥ सप्रमेदम् । व्याख्या-इह च स्थविरेत्यादौ छिनशब्दस्य पूर्वनिपाताच्छिन्नकरचरणेत्यादौ च पदे द्वन्द्वैकवद्भावात्सप्तम्येकवचनान्तता, ततश्च स्थविरादिके छिन्नकरचरणादिके च दायके ददति भिक्षा न ग्राह्येति ममासार्थः, व्यासार्थस्त्वयं-स्थविरो' वृद्ध, सच समतेर्वाणानुपरिवर्ची, षष्टेरित्यन्ये, अनेन दीयमानमुत्सर्गतो म॒नयो न गृहन्ति, यद्वक्ष्यति चात्रैव ]-"दितेसु एवमासु, ओहेण मुणी न गेण्हंति (1८८॥"+अनेकदोषाश्रयत्वाचदानप्रवृसे, यदाह“धेरो मलंतलालो, कंपणहत्यों पडेन वा दितो । अपहुत्तिय अवियत्त*, एगयरे वा उभयओ वा ॥१॥" सुगमा, नवरं-स्थविरोऽप्रमुरिति कृत्वाऽनीतिकं तत्पुत्रादेः स्यादेकतरस्मिन्-साधौ पुढे वा, उभयता-साधौ वृद्धेच, अपवादतस्त: स्थविरे प्रमौ कम्पमानेऽन्येन विवृते दृढशरीरे वाग्न्येनाविधृतेऽप्यगलल्लाले ददति मिक्षां गृहन्त्यपीति ११ नवादीयमानमतादेरखामी भृतकादिस्तेन दीयमानं न कल्पते, अप्रभुत्वादेव, स्वामिना तु तद्धस्तेन दाप्यमानं कल्पत एवेनिशा ती पण्डो नपुंसका स च पटक-वातिकादिमेदात्योडवघा, यदाहREET शियम *"अचिय" प.इ.क. य.!" " प.. 5 ॥७५ ॥ NATA ह . S

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290