Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 215
________________ SACREAKINGER आपाइभतिर्विहरबाटगृहं गतः। तत्रैकमोदकलाभादेष सूरीणामिति विचिन्त्य पुनः काणीभूय द्वितीयं जग्राह, असानुपाभ्यायस्थेति कब्जरूपेण उतीयमादाय सङ्घाटिकसाधोरसाविति कुष्टिकरूपेण चतुर्थमग्रहीत् । तच्च गवाक्षस्थेन नटेन दृष्ट्रा चिन्तितंअहो । मन्योऽसौ नटो भवतीति सङ्ग्रहार्थ तमाकार्य यथेष्टं मोदकाँश्च दत्वा नित्यमत्रागन्तव्यमिति मणितवान् । अथ रूपपरावर्तादिलब्धिवानसौ तथोपचरणीयो यथा त्वत्पुत्रीरक्तोऽस्मद्गृहमायातीति नटेन शिक्षितया पत्न्या स नित्यं गृहमागच्छन् तथा स्वपुत्रीभिलोभितो यथा आमघट इवाम्भोभिभिन्नो गुरूनवगणय्य मुक्तवतस्ता: परिणीतवान् । तथाऽस्य | पश्यतो मद्यादिकं ता नासेविषु । अन्यदा विविधनटावृतो नृपगृहं गत्वा तत्र द्यूतव्याक्षेपाद्वलितो निर्व्यञ्जनत्वात्पीतमद्यविसंस्थुलाः स्वपत्नीविलोक्य विषयविरक्तो निर्गच्छन्नसौ नटीभिस्ताभिर्याचिताजीवनोपायः सप्ताहेन श्रीभरतचक्रि नाटकं नन्य. मकरोत् । ततश्च राज्ञे निवेध लब्धामरणपात्रादिसमुदायः स्वयं श्रीमस्तीभृय चक्रोत्पत्ति-दिग्विजय-राज्याभिषेकादिचरितं नाटितवान् ) यावदादर्शगृहं गतस्तत्र चाहुलीयकरत्नपातात्तयैव भरतभावनया लब्धकेवलालोको गृहीतद्रव्यलिलो राजादीन सम्बोध्य पात्रीकृतराजसुतपञ्चशत्याः प्रदत्तवतो भन्यलोकमबोधयत् । एवं मोदकादिग्रहणान्मायापिण्ड: ३ । अथ लोमे केसरकसाधुर्यथा-चम्पायां साधुरेको मासक्षपणपारणे उत्सवदिने सिंहकेसरमोदकाभिग्रही विहरंस्तदलाभात्सञ्जातक्लिष्टाध्यवसाय: केसरानेव ध्यायन रजनीयामद्वयं भ्राम । यावदेकेन श्राद्धेन विज्ञातंतद्भावेन प्रदत्तमोदकपूणस्थालेन भगवन् ! पुरिमाद्धों ममास्तीति पूणों न वेति पृष्टः । स च दत्तोपयोगो यावद्धमीक्षते तावश्चन्द्रदर्शनादरात्रं + अयमर्द्धचन्द्राकार चित्रान्तर्गतः पाठः केवलं अ. पुस्तक एवावलोक्यते । AAS A%ESARICKS

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290