Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
RESO97
प्रस्तावनं
पिण-18| घातनादि च, भवनस्य मूलमिदं कर्म स्यात् , तच महापापं, पइजीववध-मैथुनप्रवृश्यन्तरायादिदोषजनकत्वादिति गाथार्थः ।।७५॥ || ग्रहणैषणाबधुद्धि अथोक्तदोषनिगमनमुत्तरग्रन्थसम्बन्धं चाह
दोषनिगकाइयो-[2इय वुत्ता सुत्ताउ, बतीस गेवसणेसणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते य इमे ॥७६॥ अमन ग्रासैपेतम् व्याख्या-'इति' एवं-पूर्वोक्तप्रकारेण 'वुत्त'त्ति 'उक्ताः प्रतिपादिता, मयेति गम्यते । कुतः स्थानादुइत्येत्याह-'सूत्रात्'
पणादोष पिण्डेषणाध्ययन-तन्नियंत्यागमाद 'द्वात्रिंशद' आधाकर्मादीनां पोडशानां धाच्यादीनां च षोडशानां दोषाणामत्र मालनाद ७०॥
द्वात्रिंशत्सथाः के इस्याह-'गवेषणा ग्रहणनिमित्तं भक्तादेवलोकना, तत्काले तहिषया वा 'एपणा उद्गमादिदापानरा. क्षणा-विचारणेत्यर्थः, गवेषणैषणा, तदपयोगिनो 'दोषा' दषणानि-गवेपोषणादोपाः । एषणा हि गवेषणा ग्रहणषणा-प्रासपणा मेदाधिप्रकारा मूत्रेऽभिधीयते, तदियता अन्धेनाद्या प्रतिपादितेति । अथ द्वितीयां प्रतिपादयत्राह-'ग्रहण पिण्डोपादान, तद्विषया वा 'एषणा' शङ्कितादिदोषनिरीक्षणा, तदुपयोगिनो 'दोषा' क्षणानि-ग्रहणेषणादोषास्तान 'दशे'ति दशसङ्ख्थान् तत्काले 'लेशेन' सझेपेण 'भणामि' वच्मि 'तेच ते पुनरिमे-एते वक्ष्यमाणा इति गाथार्थः ।। ७६ ।।
अथ तानेव प्रस्तावितदोषानामतः सङ्ख्यातश्च दर्शयवाह
दी०-इत्येवं 'बुत्ता' उक्ताः 'सूत्रात पिण्डेषणाध्ययनादेः, कियन्तस्ते १. द्वात्रिंशत, गवेषणा-भक्तादेग्रहणार्थविलोकना, तत्कालं तद्विषयं वा 'एषणा' उद्गमादिदोषविचारणा, तस्य दोषाः । अत्र गवेषणा-ग्रहण-ग्रासमेदात्रिविधा एषणा, तत्राद्या उक्ता, द्वितीयामाइ-ग्रहणं भक्तादेस्तकाले या एषणा, तदोषान दशसथान 'लेशेन' सोपेण भणामि, ते च इमे वक्ष्यमाणा
126

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290