Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 232
________________ ग्रहणपणा यां अधि नग्रहणास नयोश्रतुमड़ी। पिण्ड- पवन, इरिंगन सचिने मिटे नेति गम्यं, एवमुत्तरत्राऽपि, तथा 'परीत्तं च'-प्रत्येकं 'अनन्तं च' माधारणं यरीत्ताननं, विशुद्धि तस्मिन् , एकवचनान्तता च प्रावत, की इत्याह-'बने वनस्पतिकाये तथा 'त्रसेपु च' द्वीन्द्रियादिपु, चंः ममुचये, 'निक्षिप्त' टीकाद्वयो। त्यस्तं-स्थापितमित्यर्थः । 'अचित्तमपि प्रासुकमपि, देयद्रव्यमिति गम्यते, सचित्तं तावदग्राह्यमे वेल्यपिशब्दार्थः, हुरवधारणे, पेसम् तस्य चाग्राह्यमेवे त्यनेन योगा, कथं न्यस्तमित्याह-'अनन्तरं च' अव्यवहितं 'परम्परं च वस्त्वन्तरव्यवहितं अनन्तर- परम्पर-न्यस्त, क्रियाविशेषणं चैतत् , तत्र पृथिव्यामनन्तरनिक्षेपसम्भवो मण्डकादेरुदके नवनीतस्त्यानधनादेरङ्गाराव- ॥७३॥ स्थाग्नौ मण्डकादेः पवने तेनैव हियमाणस्य शालि+पर्पटादेवनस्पती त्रसेपु च पूषकादेः, परम्परनिक्षेपसम्भवस्तु पृथिव्या दिषु मण्डकादेरेव वस्त्वन्तरव्यवहितन्यस्तस्य भावनीयः, पवने तु वातस्ति वस्त्यादिस्थितस्य वस्तुन इति, एतकिमित्याह--'अगेज्झे' ति 'अग्राह्यमेव साधूनां ग्रहीतुमयोग्यमेवेति, अत्रोत्तरत्र च चतुर्भङ्गादिच! ग्रन्धान्तरादयसेयो वैषम्यमयाच नेहाऽवतारित इति गाथार्थः ॥ ८१॥ अथ पिहितदोषमभिधातुमाह दी०-द्वन्द्वैकवद्भावात्पृथिव्यु-दका-ग्नि-पवने, सचित्ते मिश्रे वेति गम्यं, तथा 'परीत्तानन्ते' प्रत्येकसाधारणे 'बने वनस्पतिकाये, तथा 'सेषु' द्वीन्द्रियादिषु निक्षिप्तमचित्तमपि देयद्न्यं 'हुरिति निश्चये, अनन्तरं-अव्यवहितं 'परम्पर' वस्त्वन्तरव्यवहितं सद् अग्राह्यमिति गाथार्थः ॥ ८१ ।। अथ पिहिताख्यमाहसचिचाचित्चपिहिए, चउभंगो तत्थ दुहमाइतिगं। गुरुलहुचउभंगिल्ले, चरिमे विदुचरिमगा सुद्धा ॥८२॥ + सालेबड । ४ वस्त्यादि " अ. । [दीवडी-मशक] । A22 RECERICS M ॥७३

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290