SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ RESO97 प्रस्तावनं पिण-18| घातनादि च, भवनस्य मूलमिदं कर्म स्यात् , तच महापापं, पइजीववध-मैथुनप्रवृश्यन्तरायादिदोषजनकत्वादिति गाथार्थः ।।७५॥ || ग्रहणैषणाबधुद्धि अथोक्तदोषनिगमनमुत्तरग्रन्थसम्बन्धं चाह दोषनिगकाइयो-[2इय वुत्ता सुत्ताउ, बतीस गेवसणेसणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते य इमे ॥७६॥ अमन ग्रासैपेतम् व्याख्या-'इति' एवं-पूर्वोक्तप्रकारेण 'वुत्त'त्ति 'उक्ताः प्रतिपादिता, मयेति गम्यते । कुतः स्थानादुइत्येत्याह-'सूत्रात्' पणादोष पिण्डेषणाध्ययन-तन्नियंत्यागमाद 'द्वात्रिंशद' आधाकर्मादीनां पोडशानां धाच्यादीनां च षोडशानां दोषाणामत्र मालनाद ७०॥ द्वात्रिंशत्सथाः के इस्याह-'गवेषणा ग्रहणनिमित्तं भक्तादेवलोकना, तत्काले तहिषया वा 'एपणा उद्गमादिदापानरा. क्षणा-विचारणेत्यर्थः, गवेषणैषणा, तदपयोगिनो 'दोषा' दषणानि-गवेपोषणादोपाः । एषणा हि गवेषणा ग्रहणषणा-प्रासपणा मेदाधिप्रकारा मूत्रेऽभिधीयते, तदियता अन्धेनाद्या प्रतिपादितेति । अथ द्वितीयां प्रतिपादयत्राह-'ग्रहण पिण्डोपादान, तद्विषया वा 'एषणा' शङ्कितादिदोषनिरीक्षणा, तदुपयोगिनो 'दोषा' क्षणानि-ग्रहणेषणादोषास्तान 'दशे'ति दशसङ्ख्थान् तत्काले 'लेशेन' सझेपेण 'भणामि' वच्मि 'तेच ते पुनरिमे-एते वक्ष्यमाणा इति गाथार्थः ।। ७६ ।। अथ तानेव प्रस्तावितदोषानामतः सङ्ख्यातश्च दर्शयवाह दी०-इत्येवं 'बुत्ता' उक्ताः 'सूत्रात पिण्डेषणाध्ययनादेः, कियन्तस्ते १. द्वात्रिंशत, गवेषणा-भक्तादेग्रहणार्थविलोकना, तत्कालं तद्विषयं वा 'एषणा' उद्गमादिदोषविचारणा, तस्य दोषाः । अत्र गवेषणा-ग्रहण-ग्रासमेदात्रिविधा एषणा, तत्राद्या उक्ता, द्वितीयामाइ-ग्रहणं भक्तादेस्तकाले या एषणा, तदोषान दशसथान 'लेशेन' सोपेण भणामि, ते च इमे वक्ष्यमाणा 126
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy