SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कुरु, तवापि गर्भ करिष्यामि । ततो दत्तं तथाविधमौषधं साधुना, आहूतश्च गर्भः । ततः पुनरपि सैक्मवादी-यद्यपि भगवन् ! | स्वदीयौषधप्रभावान्मे सुतो भविष्यति, तथापि सपत्नीसुतात्कनिष्ठ एवेति "तद्दीर्घतैव पलाशानां" । ततः साधुना केना| प्युपायेन तत्सपत्न्या गर्भपरिशातन कार्योषधं प्रदापितं, गलितस्तद्गर्भः, जातशेतरस्याः सुतः युवराजश्व संवृत्त इति । विराई त्वङ्गीकृत्यायं दृष्टान्त:-किल कश्चित्साधुभिक्षार्थ कचित्कुले प्रविष्टः कामपि बृहत्कुमारी दृष्ट्वा पिण्डलोभेन तज्जBाननी प्रत्येवमाह, यथा-इयं तव दुहिता वयःप्राप्ता वर्तते, ततो वरायाप्रदीयमाना भवत्कुलं दूषयिष्यति, किब-लौकिका। अपि वदन्ति-"तावन्तो नरका घोरा, यावन्तो रुधिरणिन्दरः"जता शी यतामिति । कन्यकाभिन्नत्वदोषापहरणे एष दृष्टान्त:-किलैकः कश्चित्साधुर्भिक्षां परिभ्रमन् प्राप्तो दानाशील श्राविकासकग्रह, दष्टा च साऽधृतिं कुर्वाणा पृष्टा व किमधृतिं करोषि , तया चोक्तं-"जो य न दुक्खं पत्तो, जो य न दुक्खस्स निग्गहसमस्थो । जो य न दुहिए दुहिओ, कह तस्स कहिज्जए ? दुक्ख ॥ १ ॥" साधुनोक्त-एवमेतत् , केवल "अहयं दुक्ख पत्तो, अहयं दुक्खस्स निग्गहसमत्थो । अहयं दुहिए दुहिओ, ता मज्झ कहिज्जए दुक्खं ॥१॥" ततस्तया मणितं-प्रत्यासन्नो मम दुहितुः पाणिग्रहणदिवसः, सा च भित्रयोनिकेति । ततस्तेनौषधाचमनपानादिप्रदानेना| भिमयोनि सा विहितेत्यलं विस्तरेणेति गाथार्थः ॥ ७५॥ अधोक्तदोषनिगमनं उत्तरमन्थसम्बन्धं च चिकीर्घराह-दी-मलमूलिकाभिः प्रतीताभिः 'स्नपनादि सौभाग्याथ मञ्जनरक्षावन्धधूपनादि, तथा गर्भविवाहयोः करणस्तम्मन %*860
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy