SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पिण्ड विशुद्धि० टीकाद्वयो पेतम् ॥ ६९ ॥ योगाः । . ' पादपादय' वरणलेपमुख्या, आदिशब्दादन्येऽपि जलस्तम्भ नभोगमनादिकरा औषधविशेषा योगा ज्ञेयाः । forfa विद्यादयः प्रयुज्यमाना दुष्टाः, पृष्टालम्बने कदाचित्प्रयुक्ता अपि न दोषायेति भावः केषां १ यतीनां तवा'सितमतीना' सिद्धान्तभावितबुद्धीनामिति गाथाद्वयार्थः ॥ ७४ ॥ अथ मुलकर्माख्यमाह--- मंगलमूलवाइ, गब्भवीवाह करणघायाई । भववणमूलं कम्मं, ति मूलकम्मं महापात्रं ॥ ७५ ॥ छपाया - मङ्गलमूलिकाभिर्लोकप्रसिद्धाभिः 'स्नपनादि' सौभाग्यनिमितं मञ्जनादि, आदिशन्दाद्रक्षाबन्धन धूपनादिपरिग्रहः । तथा गर्भविवाहौ प्रतीतौ तयोः प्रत्येकं 'करण- वातादि' निर्वर्त्तन-विनाशप्रभृति, आदिशब्दाद्गर्भस्तम्भ-कन्यकाभित्वा भिन्नत्वदोषकरणादिपरिग्रहः । एतच च शब्दार्थस्य गम्यमानत्वाद्भक्ताद्यर्थं साधुना क्रियमाणं कार्यमाणं, चेति गम्यते, मूलकर्मोच्यत इति योगः । अन्वर्थमाह- 'भववणमूलं कम्मति'त्ति 'Heart' संसारकाननस्य 'मूल' कारणं 'कर्म' क्रियेति हेतोः, किं १ 'मूलकम्मं ति मूलकर्मोच्यत इति शेषः । किंविधं तदित्याह 'महापर्व' ति महापापहेतुत्वान्महापापं - अत्यन्त शुभं, अत एव भवनमूलमिदमित्युक्तं । तथाहि - एतेषु मूलक र्मरूपेषु रूपन- गर्भाधान- विनाश-परिणयन-विधान-विधातादिषु पिण्डनिमित्तं साधुना क्रियमाणेषु कार्यमाणेषु वा षण्णां जीवनिकायानां बधादयो मैथुनप्रवृत्ति-सदाभोगान्तरायादयः प्रद्वेष-प्रवचनोपपातादयत्र दोषाः कृता भवन्ति । तत्र गर्भाधानविनाशावधिकृत्येदमुदाहरणम् किल केनचिद्गोचरप्रविष्टेन पिण्डलिप्सुना साधुना दानशीला काचिद्राजमार्या पृष्टा, यथा-भद्रे किं त्वमेवमतिमती दृश्य ? सासनी आपनसच्या, तस्याश्च पुत्रः समादिष्टो दैवज्ञेनेति । एतदाकर्ण्य साघुराह यद्येवं, मा विषादं 224 द्वितीयों त्पादना दोषेषु मूलकर्मनिरूपणम् । ॥ ६९ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy