SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ एते च विद्यामन्नादयः किमविशेषेण प्रयुज्यमाना दोपाः स्युरुत विशेपेणेत्याशयाह-'पिंडट्टमिमे दुहत्ति 'पिण्डा' मक्तादिनिमित्त्रं, प्रयुज्यमाना अपि इति गम्यते, न पुनः पुष्टालम्बनेऽपि | यदुक्तं कल्पभाष्ये-"एयाणि गारवट्ठा, कुणमाणो आभियोगियं बंधे । बीयं गारवरहिओ, कुव्वं आराहगु च ॥ १॥" अस्या भावार्थ:-एतानि कौतुकभृतिकर्म प्रश्नादीनि 'गौरवा' ऋद्धिरससातगौरवनिमित्तं कुर्वाण चारित्र्यपि 'आभियोग्य' कुदेवत्ववेद्य-पारत्रश्यनिमित्तमित्यर्थः, फर्म बध्नाति, उपलक्षणत्वाचरणधर्मविराधकश्च भवतीत्येष तावदुत्सर्गः। द्वितीय पुनरपवादपदमिदं, यदुत-गौरवरहित: कौतुकादानि कुर्वनपि चारित्राराधका स्यात् 'उच्चं च' उगोत्रं च कर्म निबध्नाति, न पुनर्विराधक आभियोग्यकर्मबन्धकच स्यादिति भाव इति । 'इमे'त्ति 'इमें एते अनन्तरोक्ता विद्यामन्त्रादयः 1 किमित्याह-'दुष्टा' गहिताः, प्रतिविद्यास्तम्भनबधबन्धनादीनां, पापाजीवी-मायावी कार्मणकारी चाय साधुरित्यादिलोकायबादादीनां, चरणविराधन-कुगतिगमनादीनां च दोपाणां कारणत्वात् । केपामेते दुश? इत्याह-'यतीना' साधूनां, किंविशिष्टानां ? इत्याह-'श्रुता सितम तीनो सिद्धान्तमावितबुद्धीना, एतन्त्र स्वरूपविशेषणं, साधूनां श्रुतवासितमतित्त्वज्यभिचाराभावादिति गाथार्थः ।। ७४ ।। अथ मूलकमलक्षणं पोडशं दोषमाह|.. दी०-'साधनयुक्ता' जारहोमादिसाध्या 'स्त्रीदेवता च' देण्यधिष्ठिता अक्षरपडिविद्या, सा पिण्डार्थ दोपाय । तथा 'विपर्यये विद्यालक्षणवैपरीत्येन मन्त्रोऽसाधनो देवाधिष्ठितश्चेति भावः। तथाऽन्तर्दानादिफला-स्तिरोधानवशीकरणादिकार्यसाधकाचर्णा 'नयनाञ्जनादयों लोचनाञ्जनभालतिलकादयः ॥७३॥ तथा सौभाग्यदौर्भाग्यकराः श्रीचन्दनथुपादिद्रव्यविशेषा 223 जीवी-मायावी ते अनन्तरोक्का वा च कर्म निवनात पुनरपवादपदा
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy