________________
विशुद्धि टीकाद्वयो
पेतम्
MAHARASH
||६८॥
अत्थि आमीरक्सिए, अयलपुरं नाम पुरवरं सम्म | तस्स य अदरभागे, कण्हाविण्णाभिहाणाओ॥ १॥ दोनि नईओ | विद्यापितासि तु, अंतरे बंभनामगो दीयो । तत्थ य पंचसएहि, तावससीसाण परियरिओ ॥२॥ कुलबइ निवसइ एगो, सो य सया ण्डादिदोष| सत्वपञ्चदिवसेसु । जोगोवलिगाओ, आस्टो पाउयाय ३॥ उचारिजण विष्णं, अपलपुर एह भोयणनिमित्तं । तो आउट्टो
चतुष्कलोगो, सकारं कुणइ तस्स बहुँ ।। ४ ॥ वण्णेइ य तस्स गुणे, पच्चक्खो एस एत्थ देवो ति । निंदइ सावगलोग, सो वि तओ
निरूपण बहरसामिस्स || ५॥ माउलगअजसमियस्स, मूरिणो कहइ सयलवुर्ततं । तेण वि भणियं थेवं, एवं जं माइठाणेणं ॥६॥ सोदापायप्पलेवजोगा, नइउत्तरणं ति सावएहिं पि । विनायपओगेहि, निमंतिउं कुलवई नीओ ।। ७॥ नियगेहं भत्तीए, निच्छं-18|हरणम । तस्सावि सोइया चलणा । धोयाउ पाउयाओ, दिन्नं से भोयणं पच्छा ८ सयलजणपरिखुडेणं, तेण समं आगया नईतीरे। सद्देवि सावमा तो, चलिओ सो नीरमज्झम्मि ।। ९॥ लग्गो बुड्डेड +जे, जाया ओहावणा घणा तस्स | एत्थंतरम्मि सरी, समागया अअसमियत्ति ।। १० ॥ बहुलोयबोहणत्थं, चप्पुडियxदाउँ तेहि तो भणियं । विण्णे! परं तु पारं, गंतुं इच्छामि तो झत्ति ॥११॥ मिलिया दोहवि कूला, जाओ लोगस्स विम्हओ विउलो । नायरजणपरियरिया, तावसनिलयं गया सूरी ॥ १२॥ पारद्धा धम्मकहा, लोगो संबोहिओ बहू तत्थ । पवाविया य समग, पंचसया तावसाणं पि ॥ १३ ॥ एवं पवयणमुम्मा-सिऊण सूरी समागया नयरं । जाया य बंदीचग-साहा मुणियपत्तसुसणाहत्तिा ॥ १४ ॥ । + पावपूरणे IX "चप्पुडिउं" अ. ह.क., "चप्पुडिओ" प. I * "दोनिवि" अ.। [साततत्त्वा मुनयस्त एष पत्राणि, तः सुदु सनाया-युक्ता] ।
॥ ६८॥ 222
*SARKARCHESTRA
TRA