SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ जण || ११ || लग्गा सहेत्र मोनं, स्ना पतिमागया जाव एवं पदिवसं चिय, तेसुं भुजंतरसु निवो ॥ १२ ॥ अच्छाच्छुहो तुच्छी-भूओ देहेण पुच्छिओ भणइ । अज ! न नज्जद्द कीं, केणइ निजह ममाहारो ॥ १३ ॥ श्रेवोच्चिय मे भोगं, समेइ जाया मणम्मि वीमंसा । चाणक्कस्य न एसो, अईव जं सुंदरो कालो ॥ १४ ॥ ता कोह अंतरहिओ, थाले एस्स झुंजए नूणं । तो इट्टगाण चुनो, भोयणसालंगणे खित्तो ॥ १५ ॥ बीयदिवसम्म तेणं, पविसंताणं निभालिया यया । दिट्ठा पयतीओ, दोनि अपुवाओ तो झत्ति || १६ || दारनिरोहं काउं, धूमो संमोहकारओ विदिओ । जायाई अंसुसलिला - उलाई लोयस्स नयणाई ॥ १७ ॥ तक्खणमुत्तिणंजण जोगा ते दोवि खुड़गा दिट्ठा | चाणकेण सलओ, जाओ सद्दी पेविया ॥ १८ ॥ अहमे एहिं विट्टा लिओ ति राया दुग्गंछिउं लग्मो । भणिओऽणेणुब्भड भिउ - डिभीममालेण कत्थो ||१९|| अजं चिय तं जाओ, विसुद्धवंसुन्भवो य तुममञ्ज ! । जं बालकालपालिय- चएहिं एएहिं सह तं ॥ २० ॥ तू गुरुपासे, सीसोपालंभमाह चाणको । जा ता गुरुणा मणिओ, तह सासणपालगे संते ॥ २१ ॥ एए छुहारा, निम्मा होमेरिसायारा जं जाया सो सो, तवावराहो न अन्नस्स | २२ || लग्गो पाए इमो, खमेह अवराहमेगमेयम् । एतो पभिई सदा, चिंता में साहुविसयति ॥ २३ ॥ तथा 'सौभाग्यदोर्माम्यकरा' जनप्रियत्वाप्रियत्व जनकाः श्रीचन्दनधूपप्रभृतयो द्रव्यविशेषा योगाः स्युरिति योगः । लक्षणान्तरमाह--' पाद प्रलेपादय' श्वरणलेपप्रभृतयः, आदिशब्दादन्येऽपि जलस्तम्भ नभोगमनादिविधायिनो लोकप्रसिद्धा औषधविशेषा द्रष्टव्याः । वा शब्दो विकल्पार्थः । 'योगा' योगसञ्ज्ञाः स्युः, तद्व्यापारणं दोषोऽतस्तत्राप्युदाहरणमुच्यते— 721
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy