________________
*%%
पना. L.XI
पिण्ड- तहा सम्म। -जाणुसिरे जह नहा, सिरवियणा तस्स मरवणो ॥३॥ तेणावि तओ सूरी, विउलेणऽसणाहणा पहिणं । विद्यापिपिशुद्धि परिलाभियक्ति एमो, पिंटो मंतसिओ ने यो ॥४॥
Oण्डादिदोषकाइयो- ' तथा 'अन्तर्दानादिफला'स्विरोधानवशीकरणप्रभृतिकार्यसाधका भूर्णा वर्णनामानः स्युः। किंविधास्ते इत्याह-'नयना- चतुष्कपेतम् । अनादयो' लोचनाञ्जन-भालतिलकप्रभृतय, एतत्प्रयोजनं च दोषः। तत्र चोदाहरण
निरूपणं पाउलिपुत्ते नयरे, आसि नियो सयललक्खणसमेओ । नामेण चंदगुत्तो, नाणको तस्स वरमंती ॥१॥ अह अनया कयाई, मोदा16७॥ दुभिक्खे तत्थ दारणे जाए। संभृय विजयगुरुणो, जंघावलवजिया गच्छं ॥ २॥ देसंतरं विसजिउ-कामा सीसम्म गुरु.
हरणम् । पयमयस्स | साहिंता एमंते, भंतपए तंतजते य ।। ३ || सुद्धगद्गेण निसुया, पच्छ अद्विएण जाणिओ एगो । अंजणचुनो एत्तो, चलिओ देसंतरं गच्छो॥ ४॥ गंतूण पंथभाग, विरहुकंठं गुरूण तं वलियं । सेसो साहुसमूहो, पसो निद्दिठाणम्मि ।। ५ ।। गुरुणा विहु ते मणिया, दुदु कयं जं समागया तुम्मे । चिट्ठह संपइ एत्थं, संतोसपरायणा नवरं ।।६॥ मय
मेव गुरूहि हिंडइ, भिक्खडा सावगाइगेहेसु । फासुयमहेमणिअं, जं भिक्खं परिमियं लहइ ॥ ७॥ दाउं पदमं तेसिं, अप्पणा का जमवसेसयं तस्स | तं भुजई भोयणहीण-भावओ बुढभावाओ ॥ ८॥ आओ अइतणुयतणू, तं दह खड्गा विचिंतति ।
न कयं सुंदरमम्हे-हिमागया जमिह अस्स कओ॥९॥+अबराहो बाढxमओ, अन्नं भोयणपहं गवेसमो। अंतद्वाणकर जं, तमंजणं जोइयं तेहिं ॥ १० ॥ गुरुणो अपरिकहिता, भोयणसमयम्मि चंदगुत्तस्स । विहियंजणा पविड़ा, न य दिवा कणा + "अवरोहो" अ. | "स्वरोहो" पा. ह. क.x ओ" प. ह. क.।
॥६ ॥
eet
22.0