________________
किमित्याह-'विद्या' विधेति पदव्यपदेश्या, स्यादिति शेषः । तत्प्रयोगश्च दोषः, यद्वक्ष्यति-"पिंडदुमिमे बुद्द "त्ति ।
अत्र च दृष्टान्त:-गंधसमिद्धे नयरे, विहरता केइ आगया सूरी । बहुजइजणपरियरिया, अहऽन्नया तेसि साहणं ॥१॥ एमत्थ पिंडियाण, परोप्परं एरिसो समुल्लायो । संजाओ जइ इहई, अइपंतो इडिमंतो य ।। २॥ तचनियाण+ सड्ढो, । समत्थि न य सो कयावि समणाणं । किंचि पयच्छइ ता अस्थि ?, कोइ जो तं दवाविजा ।। ३ ।। तत्थेगेणं जहणा, भणियं जद्द मे पयच्छह अणुन्नं । जेणाई धयगुलवत्थ-माइयं तं दवावेमि ॥ ४ ॥ अणुनाओ तेहि गओ, भिक्खूचासयगिहम्मि विजाए । तं अहिमंतइ तो सो, अहिडिओ तीए विजाए ॥ ५॥ धयगुलवस्थाईये, पउरं साहूण देइ साह वि । विजं संहरिऊण, सहाणं आगओ पच्छा ॥ ६॥ पञ्चागयचेयन्नो, आरद्धो बिलचिउं जहा मज्ज्ञ । केण हियं ? धयमाई, मुसिओऽहँ ? केण पावेणं ति ॥ ७॥
तथा 'विवजए मंतो'त्ति 'विपर्यये विद्यालक्षणवैपरीत्ये, किमित्याह-'मत्रो' मन्त्राह्वः स्यात्, यदाह-"इत्थी विजाभिहिया, पुरिसो मतोत्ति तव्विसेसोऽयं । विजा ससाहाणा वा, साहणरहिओ य मंतो त्ति ॥१॥" एतद्व्यापारणं च दोषः, अत्राप्युदाहरण
नयरम्मि पइटाणे, मुरंडरायस्स एगया जाया । तिबा सिरम्मि वियणा, मा विजामंतमाईहि ॥१॥ बहुएहि वि नोवरया, पालित्तयमुरिणो तओ तत्थ | वाइरिया तेहि लहं, अणजमाणेहिं लोगेणं ॥२॥ मंतं झायंतेहि पएसिणी भामिया
X[अतिप्रान्तो-ऽतिकृपण ऋद्धिमांश्च ] + बौद्धानां श्राद्धोऽस्ति । ૧૨
129
अणजमाणेहिं लोगणं जा मत मायते । स बाहमावि वि ।