SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि ० टीकाद्वयो पेतम् ।। ६६ ।। लोचने चकार । पृष्टश्च तथा साधुर्यथा- किमेवं भगवानवृतिमानवलोक्यते ?, तेनाप्युक्तं यथा भवत्या सदृशी मे माता अभवदतस्तस्याः स्मरामीदानीं ततस्तया मातृत्वप्रकटनार्थं तन्मुखे खकीयस्तनमुखप्रवेशो विहितः । ततस्तयोः स्नेहवृद्धिः 'समजनि । तदनन्तरं चार्य मे मृतपुत्रस्थाने भविष्यतीति विचिन्त्य विधववधूसीव + दारतया तथा तस्मै प्रदत्तेति । एवं शेष संस्तरेष्वपि दोषभावना कर्त्तव्या इति गाथार्थः ॥ ७२ ॥ अथ विद्यादिदोषचतुष्टयं व्याचिख्यासुराद्द- दी०-जननीजनक भ्रातृभगिन्यादिपूर्वसम्बन्धात्पूर्वसंस्तवः तथा पश्चात्संस्तवः श्वश्रूश्वशुरकलत्रपुत्रादि एवं यतिर्यं कञ्चन आत्मपरयोर्धय-खाय' परिचयं भक्ताद्यर्थं करोति, कथम्भूतं । तयोरात्मपरवयसोरनुगुणं - अनुरूपमिति गाथार्थः ॥ ७२ ॥ अथ विद्यादिदोषचतुष्टयं गाथाद्वयेनाहसाइणजुत्ता थीदे-वया व विज्जां विवज्जए मंतौ । अंतद्धाणाइफला, चुन्नों नयगंजणाईया ॥ ७३ ॥ सोहगदोहग्गकरा, पाचपलेवाइणो व इह जोग । पिंडट्ठमिमे दुट्ठा, जईण सुयवासियमईणं ॥ ७४ ॥ व्याख्या-'साघनेन' जपहोमायुपचारेण 'युक्ता' समन्विता अक्षरपद्धतिः साधनयुक्ता विद्या, स्यादिति योगः । लक्षणान्तरमाह - 'श्रीदेवया व'त्ति स्त्री प्रशस्यादिका 'देवता' अधिष्ठात्री यस्था अक्षरपक्तेः सा स्त्रीदेवता, वा विकल्पार्थः । + ०दसीत्यवार ०" अ० । "०दीराऽऽसीत्ततया तस्मै " ५० ६० क० । 118 द्वितीयों स्पादना दोषेषु विद्यादि दोष चतुष्क स्वरूपम् । ॥ ६६॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy