Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 229
________________ Erik% % % अन्नेहिं वि तारिसिया, वियडतनिसामणे तइओ ॥१॥"ति३ । चतुर्थमनकसम्भवस्त्वनिप्रतीत एवेति ।। 'तस्थति 'तत्र' तेषु चतुर्यु मनकेषु मध्ये 'दुचरिमति 'विचरमौ' द्वितीयचतुर्थी, किमित्याह-'शुद्धौ' निदोषी, द्वयोरपि भोजनस्य निनशङ्कितत्वेन शुद्धत्वात् । द्वितीयमङ्गमाविनश्च शङ्कितग्रहणदोषमात्रस्योत्तरशुभपरिणामेन शुद्धिसम्मवाद । तथा यं कशन, दोपमिति योगा, 'शङ्कते' आरेकते-सम्मावयतीत्यर्थः, पिण्डग्राहकमाधुरिति गम्यते, 'प्रामोति आपद्यते 'दोष दयणं 'सेसेसुति 'शेपयोः प्रथमतृतीयमङ्गयो, उभयत्रापि भोजनस्य शक्तित्वेनाशुद्धत्वात् । किंविधं दोष ? इत्याइ-कम्माई' चि 'कर्मादि' आधाकाँद्देशिकाभृत्युद्गमदोषपोडशकं म्रक्षितनिक्षिप्ताधेपणादोपनवकं चेत्यर्थः। इति गाथार्थः ।। ७८ ॥ अथ म्रक्षितदोष व्याख्यानयनाइ दी.-'शक्षितस्य आधाकर्मवत्तया सन्दिग्धस्य 'ग्रहणे स्वीकारे तथा 'भोगें भोजने सति, जात्येकवचनाचतुर्भ+ स्यात, यथा-शनिग्रहणे लादिवशादपच्छायां तथैव सन्देहान्छकितपरिमोगः १, शक्तिग्रहणे पश्चात्सन्देहापगमे सति मुखानस्य नियतिमोगः२, निश्शहितग्रहण कुतोऽपि हेतोदोंपाशङ्कायां शक्तिमोगः३, निश्शन्तिग्रहणे निश्शन्तिमोगः स्पष्टः ४, 'तत्र'तेषु द्वितीयचरमौ मङ्गौ शुद्धौ, निश्शहितमोगादित्याह-यं कन्ननदोष शरते साधुस्तं प्रामोति 'शेषयो।' प्रथम-तृतीयमझायोः, शहितमोगात् । किम्भूतं? 'कर्मादि उद्गमदोषपोडशर्क ग्रंक्षणाषणादोपनवर्क चेति भाव इति गाथार्थः ।। ७८ ॥ अथ म्रक्षितमाह815 वियत प. ह. क.1+ मी" 1929 E

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290