________________
पिण्ड
शुद्धि०
काइयो
पेतम्
४८ ॥
दी निसृष्टं तत्स्यात् यद् 'बहुतुल्यं' बहूनां सत्कं तैरदत्तमननुमतं वा तयोर्मध्यादेको दद्यात् । तत्र त्रिधा-साधारणचोल्लग - जङ्घानिसृष्टमेदैः । तत्र 'साधारणं' बहुस्वामिकं, तथा 'चोलकः' स्वाम्यादिना सेवकादीनामेकत्र प्रसादीकृतं भक्तादि, तद्विषयं २ | 'नड्डो' हस्ती, तद्भक्तपिण्डमध्याद्दत्तं ३, राजपिण्डादत्तादिदोषकृखड्डा निसृष्टमित्याहुरिति गाथार्थः ॥ ५१ ॥ उक्तपनिहृष्टं, अर्थ पोडशमध्यवदूरका रूपमाह
जावंतियजइपासं- डियत्थमोयरइ तंदुले पच्छा । सट्ठा मूलारंभे, जमेस अज्झोयरो तिविहो ॥ ५२ ॥ व्याख्या- 'यावदर्शिकाच' समस्तभिक्षाचरा 'यतयश्च' निर्ग्रन्थाः 'पाषण्डिनश्च' सर्वती र्धिकास्ते तथा तेषामर्थाय निमित्तं यादकियतिपापण्डिकार्थं । किमित्याह यद् 'अवतारयति' क्षिपति स्थाल्यां गृहस्थ इति गम्यते । कानित्याह- 'तन्दुलान्' धान्यकणान् उपलक्षणत्वाज्जलादि च । कथमित्याह--' पश्चात् ' मूलारम्भोत्तरकालं । व सतीत्याह- 'सष्ट्ठा मूलारम्भे' चित 'स्वार्थाय' आत्मनिमित्तं - गृहनिमित्तमित्यर्थः । मूलारम्भे- अग्निज्वालनाद्रहणदानादिलक्षणे व्यापारे प्रवृत्ते सतीत्यर्थः । यदित्यस्य सम्बन्धो दर्शित एव । एषोऽयं 'अध्यवपूगे' ऽध्यवपूरकाख्यो दोषो, भण्यत इति शेषः । स च यावदर्थिकादिविषय मेदात्रिविध- त्रिप्रकारः स्यात् यथा - यावदर्थिक मिश्राध्यवपूरको यतिमिश्राध्ययपूरकः पाषण्डिमिश्राध्यत्रपूरकश्श्रेति । इह च श्रमण मिश्राभ्यवपूरकोsपि घटते, केवलं कुतोऽपि कारणाच्छुमणाः पाषण्डिनां मध्ये विवक्षिता इत्यसौ नोक्त इति सम्भावयामः । अस्य वाद्य मेदे यावत्पश्चात्प्रक्षिप्तं तावत्युद्धृते शेषं स्थालीगत कल्पत एव, न शेष मेदयोरिति गाथार्थः ॥ ५२ ॥ व्याख्यातं वोपमवपूरकाख्यद्वारं, तयाख्यानाच समर्थिताः सर्वेऽपि पिण्डोद्गमदोषा, अथ तेष्वेवाविशोधिकोटिममिधातुमाह
182
आद्येषूद्गमदोषेषु
षोडशस्या
व्यवपूर
कस्य स्व
रूपम् ।
॥ ४८ ॥