SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ दी० - ' यावदर्थिनः सर्वे भिक्षार्थिनो 'यतयः' साधवः 'पाषण्डिनः सर्वतीर्थकास्तदर्थ यदवतारयति - प्रक्षिपति स्थालयां, गृहीति गम्यं । तन्दुलानुपलक्षणत्वात्सर्वधान्यादीन् पश्चान्मूलारम्भस्य, क्व सति ? स्वार्थाय मूलारम्भे कृतेऽशिज्वालनाद्रहणादौ, एषोऽभ्यवपूरकत्रिविध उक्त मेदैरिति गाथार्थः ॥ ५२ ॥ व्याख्याताः षोडशोद्गमदोपाः अथ तेष्वप्य त्रिशोधिकोटिमाह-इय कम्मं उद्देसिय-तियमीसऽज्झोयरंतिमदुगं च । आहारपूइबायर - पाहुडियविसोहिकोडि ति ॥ ५३ ॥ व्याख्या -- इत्येतेषु षोडशसु पिण्डोद्रमदोषेषु मध्ये कर्मेत्याधाकर्म, तथा 'उद्देसिय' नि औदेशिकं द्वादशविधं, उद्दिष्टकृत-कर्माख्यौदेशिकानां प्रत्येकं चतुर्भेदत्वात् । तत्र कमौदेशिकस्य मोदकचूरी पुनमदककरणादेर्यत्रिकं पाषण्डिश्रमणनिर्ग्रन्थविषयं समुदेशिकादेशिकसमादेशिकाभिधानं तदौदेशिक त्रिकं । तथा 'मिश्रं च' मिश्रजातं । अध्यनपूरक्षा-व्यवपूरकः, तथा, तयोरन्तिमं - चरमं यद्विकं तन्मिश्राघ्य वपूरान्तिमद्विकं । 'च' समुच्चये, स च बादरप्राभृतिका चेत्येवं योज्यः । तथा 'आहारपूर्ति' मक्तपानपूर्ति तथा बादरप्राभृतिका च उक्तलक्षणा, किमित्याह-अविशोधिकोटिः, अविद्यमाना 'शोधिः' शुद्धता आत्मार्थीकरणेऽपि भक्तादेर्यत्र सा तथा सा चासौ कोटिश्व-उद्गमदोषचि मागोऽविशोधिकोटिरित्येवं मण्यत इति शेषः । इति गाथार्थः ॥ ५३ ॥ तौ साम्प्रतमस्या एवातिदुष्टताख्यापनार्थं पात्रविषयविधिमाह - दी० - इत्येतेषु षोडश्रोद्गमदोषेषु मध्ये कर्माख्य आद्यदोषः १ तथौदेशिक त्रिकं चतुर्विधक मदेशिकान्स्य मेदत्रयं ३, तथा मिश्राष्येवपूरकयोरन्तिमद्विकं द्वयोरपि पाषण्डियतिविषयौ द्वौ द्वौ भेदौ, आहारपूति बादरप्राभृतिका चोक्तलक्षणा, ९ 183
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy