________________
पिष्टविशुद्धि ० टीकाइयोपेसम्
॥ ४९ ॥
एतदोषद अविशोषिकोटिरुद्र मदोष विभागो भण्वत इति गाथार्थः ॥ ५३ ॥ तद्योगे विधिमाहती जुयं पपिहु, करसनिच्छोडियं कयतिकप्पं । कप्पड़ जं तदवयवो, सहस्सधाई विसलवोइ ॥ ५४ ॥ व्याख्या- ' तथा ' अविशोधिकोट्या 'युतं खरष्टितं स्पृष्टं वा किं तदित्याह - 'पात्रमपि' साघुभाजनमपि 'हु'वक्यालङ्कारमात्रे, किंविशिष्टमित्याह - 'करीषेण' शुष्कगोमय चूर्णेन उपलक्षणत्वाद्भस्मादिना च 'निश्होटितं' वृष्टं -उवर्जितमित्यर्थः । करीपनि छोटितं सद् पुनरषि विविशिष्टं सदित्याह -'कृता' विहितात्रय - त्रिसख्या: 'कल्स' जलप्रक्षालनरूपा यस्य तत्तत्रिकल्पं, उपलक्षणत्वादात्तपादिशोषितं च किमित्याह- 'कल्पते' साधूनां परिभोक्तुं युज्यते । ननु किंमिति कृतकरीषोइन- कल्पत्रिकमेव पात्रमपि कल्पते । नान्यथेत्याह- 'ज' मित्यादि 'यद्' यस्मात्कारणात्तस्या- अविशोधिकोटेरवयवो - लवस्तदवयवः अध्यर्थस्य गम्यमानत्वादविशेोधिकोटिलेशोऽपि । किमित्याह - सहस्राणि इन्तुं शीलमस्येति सहस्रघाती, क इवेत्याह- 'त्रिव इव' प्रधानगरलेशी यथा, इदमुक्तं भवति यथा अतिप्रधान विषलवोऽपि अन्यान्ययेवेन परम्परया प्राणिसहस्राणि भक्तादिसहस्राणि वा विनाशयति, एवमविशोधिको टिंलवोऽपि शुद्ध भक्तसहस्राण्यपि दुष्यतीति गाथार्थः ॥ ५४ ॥ अथ विधिकोटिं समतविधि च प्रतिपादयमाद-
- ''धोया युतं पात्रमपि करीपतिं कृतत्रिकल्पं कल्पत इति पूर्ववद् । 'य' र वयो' को कोटि लेशः सहस्रघातीविपलव इन भक्तादिसहस्राणि विनाशयतीति गाथार्थः ॥ ५४ ॥ विशोषिटिं तद्विधि चाह
'द
184
आद्येषूद्रमदोषेषु अ
विशोषि
कोटिदोषा
मिघानम् ।
॥ ४९ ॥