________________
ल सेसा हिसोहिकोडी, तदवबजाई जया पडियं । असढो पासइ तंचिय, तओ तया उद्धरे सम्मं ॥५५॥
व्याख्या-शेषा' अविशोधिकोट्युद्धस्मिद्गमदोषा चाव्यादयश्च, किमित्या-विशोषिप्रधाना कोटी विशोधिकोटी, अन्यत इति शेषः। तत्रतस्वा' विधिकोट्या 'अक्यको अंशस्तदन वनस्तं यत्रत कानिक यन पाटेको शुद्धभक्तमध्ये वा 'यदा' यस्मिदेव ने 'पतित' मत-मिलितमित्यर्थः । 'अशोऽमायावी-मनोबेतरेषु रागद्वेपरहित इत्यर्थः । पश्यति अशुद्धविदमित्ववमच्छति, तदा किं कुर्यादित्याह-' दियेत्यादि 'तमेच' विशोधिकोटयश 'ततस्तस्मात्पात्राच्छुद्धभक्तमच्याद्वा तदा तस्मिमेव काले 'उबस्तु' पृथात्परित्यजेदित्यर्थः, साधुरिति गम्यते । न पुनः कालविलम्ब कुर्याचिरावस्थाने शुद्धस्याप्यतापचे। कथं ? 'सम्यग् निरक्यवतयेटि गाथार्थ: ।। ५५ ।।
अथ पूर्वोक्तमेवार्थ विषयविमागेनार
दी-शेषा' उद्धरिता उद्धमदोषमका पाध्यादिदोषभवा च विरोधिकोटिः स्यात, तरूया 'अवयव लेशं यं कान [ 'यस्मिन् पात्रकदेशे शुद्धमा यदा पनि 'अयो पृद्धिरहितो यतिः पश्येचदा ततः पात्रान्छुद्धमक्ताद्वा तमेव लेशं |
'उद्धरेद' विधिना त्यजेत्-सम्यम् निलेपयेदिनि गाथार्थ ॥ ५५ ॥ अन विशेषमाइदतं चेव असंथरणे. संथरणे सहमवि विगिचंति। दल्लभदवे उ असढा. तत्तियामित्तं चियचयंति ॥५६॥
व्याख्या-तंव'दि तमेक्-निपतिसमामेव विशोषियोटपंच 'विगिचंतीति योमः, केन्याह-'असंस्तरणे बनिसके । 'संस्तरों पर्याप्तौ पुनः 'सर्वमपि समस्तमेव अमराद्ध पेत्यर्थः। 'विचिंतिति परित्यजन्ति, साधक
Jas
*