________________
कोटिस्तद्:
पिण्ड- इति गम्यते । इदमुक्तं भवति-यदि कथश्चिदनामोगादिना शुद्धमक्तमध्ये विशोधिकोटिदोषषितं भक्तं गृहीतं स्यात् , पचाच | | आयेषद् विद्धिका विज्ञातं, ततो यदि तेन विनाऽपि निर्वहन्ति तदा सर्वमपि विधिना परित्यजन्ति, अथ न निर्वहन्ति तदा प्रत्यभिज्ञाय तदेव
गमदोषेषु कास्योपरित्यजन्ति, परं यदा शुद्धशुष्कमक्तमध्ये विशोधिकोटिदोषवतीमनादिद्रवद्रव्यं निपतितं भवेत्तदा शुद्धं काञ्जिकादिजलं
| विशोधिपेतम्
तन्मध्ये प्रक्षिप्य करं च भाजनमुखे दत्त्वा गालयन्ति यथा तत्सर्व निस्सरतीति । आर्दै तु शुद्धतक्रादिके यद्यशुद्ध शुष्कौद
नादि पतितं स्याचदा यावच्छक्नुवन्ति तावत्तन्मध्यात्करणोदृत्य परित्यजन्तीति, यदा तु द्रव एव द्रवं निपतितं स्यात्तदा गतविधिया 1५०॥
कि विधेयं ? इत्याह 'दल्लभेत्यादि, दुर्लभद्रवे तु-दुष्प्राप्य+घृतादिद्रवरूपे वस्तुनि पुनरशुद्धे इतरघृतादिमध्ये निपतिते, सतीति गम्यते । 'अशठा' अमायाविना-सत्यालम्बना इति भावः । 'तावन्मात्रमेव पतितद्रव्यप्रमाणमेव तदाकलय्य 'पति'चि 'त्यजन्ति' विधिना परिष्यन्ति धापयति माया।। ५ ा अयोगमदोषनिगमनं उत्पादनादोषप्रस्तावना चाह
दी०---तमेव विशोधिकोटयंशं 'असंस्तरणे अनिर्वाह 'विगिचंति' त्यजन्तीति योगः, संस्तरणे सर्वमपि शुमशुद्धं च त्यजन्ति, दुर्लभद्रव्ये-घृतादौ द्रव्ये द्रवद्रव्ययोगाहुष्प्रापे त्वशठास्तावन्मात्रमेव पतितद्रव्यप्रमाणं त्यजन्ति, निर्लेप : सलेपे काञ्जिकादिना शोध्यमिति गाथार्थः ॥ ५६ ।। अथोद्गमदोषनिगमनं उत्पादनादोषप्रस्तावना चाह
+ "दुष्प्राप" प.क. इ. Ixद्धतर" ह. क. * व्ये दुधापे. निलये सलेप" क "निळे सले" ह.। अस्मद्विया तु "निले सलेपेन" इति शुद्धमाभाति ।
P५०॥ 196