________________
*
*
Ht
+
*
भणिया उग्गमदोसा, संपई उपायमार से पोछाजे गजकजसजो, करिज पिंडट्ठमवि ते य ॥५७४
व्याख्या-'मणिताः' प्रतिपादिताः, के ? इत्याह-'उद्गमदोषाः' पिण्डोत्पत्तिदपणानि । 'सम्प्रति इदानीं 'उत्पादनाया गृहस्थात्सकाशात्साधुना स्वार्थ भक्ताद्युपार्जनारूपायाः सम्बन्धिनस्तान् दोषान् 'वक्ष्ये अभिवास्ये, यानुत्पादनादोषान् 'अणज्जकजसज्जो' त्ति 'अनार्यकार्येषु' पापकर्मसु-सावद्यव्यापारेवित्यर्थः। 'सम' प्रगुणोऽनार्यकार्यसजः सन् 'कुर्यात्' विदच्यात् , कश्चिल्लोल्योपहतः साध्वाभास इति गम्यते । 'पिण्डार्थमपि' क्षणिकतृप्तिमात्रफलजघन्यभक्तादिग्रासनिमित्वमपि । 'तेय ते दोषाः पुनरमी भवन्तीति गम्यत इति गाथार्थः ॥ ५७॥ ____ अथ प्रस्तावितोत्पादनादोषानेव नामतः सङ्ख्यातश्च दर्शयन्नाइ
दी--मणिता उद्गमदोषा गृहस्थाश्रिताः, सम्प्रत्युपादनाया-गृहस्थात्साधुना भक्तोपार्जनरूपायास्तान् दोषान् वक्ष्ये, यान् दोषाननार्यकार्यसञ्जः-सावधव्यापारप्रगुणः सानाभासः पिण्डार्थमपि कुर्याद , ते चामी-वक्ष्यमाणा इति गाथार्थः ॥५७।। ___ अथ तामामतः सयातच गाथाद्वयेनाहधाई-दुई-निमित्ते, आजीव-वणीमगे तिगिच्छो य। कोहे माणे मायो, लोभे" य हवंति दस एए ॥५॥ 'विं पच्छासंथवे, विजी-मंते य चुण्ण-जोगे"य । उप्पायणाए दोसा, सोलसमे मूलकैम्मे य ॥५९॥
* ".पिण्डोद्गमदृ ०" य.।
k
**
*
487
*