SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ * * Ht + * भणिया उग्गमदोसा, संपई उपायमार से पोछाजे गजकजसजो, करिज पिंडट्ठमवि ते य ॥५७४ व्याख्या-'मणिताः' प्रतिपादिताः, के ? इत्याह-'उद्गमदोषाः' पिण्डोत्पत्तिदपणानि । 'सम्प्रति इदानीं 'उत्पादनाया गृहस्थात्सकाशात्साधुना स्वार्थ भक्ताद्युपार्जनारूपायाः सम्बन्धिनस्तान् दोषान् 'वक्ष्ये अभिवास्ये, यानुत्पादनादोषान् 'अणज्जकजसज्जो' त्ति 'अनार्यकार्येषु' पापकर्मसु-सावद्यव्यापारेवित्यर्थः। 'सम' प्रगुणोऽनार्यकार्यसजः सन् 'कुर्यात्' विदच्यात् , कश्चिल्लोल्योपहतः साध्वाभास इति गम्यते । 'पिण्डार्थमपि' क्षणिकतृप्तिमात्रफलजघन्यभक्तादिग्रासनिमित्वमपि । 'तेय ते दोषाः पुनरमी भवन्तीति गम्यत इति गाथार्थः ॥ ५७॥ ____ अथ प्रस्तावितोत्पादनादोषानेव नामतः सङ्ख्यातश्च दर्शयन्नाइ दी--मणिता उद्गमदोषा गृहस्थाश्रिताः, सम्प्रत्युपादनाया-गृहस्थात्साधुना भक्तोपार्जनरूपायास्तान् दोषान् वक्ष्ये, यान् दोषाननार्यकार्यसञ्जः-सावधव्यापारप्रगुणः सानाभासः पिण्डार्थमपि कुर्याद , ते चामी-वक्ष्यमाणा इति गाथार्थः ॥५७।। ___ अथ तामामतः सयातच गाथाद्वयेनाहधाई-दुई-निमित्ते, आजीव-वणीमगे तिगिच्छो य। कोहे माणे मायो, लोभे" य हवंति दस एए ॥५॥ 'विं पच्छासंथवे, विजी-मंते य चुण्ण-जोगे"य । उप्पायणाए दोसा, सोलसमे मूलकैम्मे य ॥५९॥ * ".पिण्डोद्गमदृ ०" य.। k ** * 487 *
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy