________________
पाया
चना ।
विमा
व्याख्या---'धयन्ति' पिबन्ति नामिति धात्री. मा च रूट्या झीरमञ्जनादि मेदात्पञ्चधा परिगृह्यने, इह च दोषव्याख्या
उगमदोशब्दयामानाधिकरण्याद्धात्रीनि निर्देशेऽपि घात्रीत्वकरणमिति द्रष्टव्यं, पदे पदसमुदायोपचागन , एस्मन्यत्रापि १। तथा 1* |पे निगम51"दती' परम्परस्य सन्दिष्टामिधायिका स्त्री, दुवकरणमित्यर्थः २ । 'निमित्तति निमित्तकरणं-अतीताद्यर्थसंसूचनम् +
नमुन्पाद३। तथा आजीवनमाजीवो जान्यादीनां मृहस्थात्मसमानानाममिघानत उपxजीवनमाजीवः ४ नया 'वणिमगति
नादोष वनीपकत्र करणं, तत्र 'वनी' दायकामिमतजनप्रशंसोपायतो लब्धार्थरूपां 'पाति' पालयतीति वर्मापः, म एव वीपकः, ।
प्रस्तावना तस्य मावो बीपकत्व, तस्य 'करणं' विधान, तत्तथा ५ नथा चिकित्सनं चिकित्सा-रोगप्रतीकारः, 'च' अन्दः समुच्चये ६ । तथा 'क्रोधः' कोपः ७ । 'मानो गर्वः ८। 'माया वञ्चना ९ । 'लोगो' लुब्धता १० । 'प:' ममुच्चबे 'मवन्ति' म्युर्दशेने-अनन्तरोक्ताः, उत्पादनादोपा इति योगः। तथा 'पूर्व दानापाक 'पश्चाच' तदुपरि 'संम्तो दातुः ग्लाघादिः पूर्व-पश्चात्मस्तवः ११। तथा विद्य'ति सूचकन्वाद्विद्याप्रयोगः, तत्र विद्या-देवताऽघिष्टितः समापनो वा अक्षरानुपूर्वीविशेषः, तस्याः प्रयोगो विद्याप्रयोगः १२ । एवं 'मन्त्र' इति मन्त्रप्रयोगो, नर-मन्त्रो-देवाधिष्टिनोमाफ्नो वा अक्षररचनाविशेषः १३ । 'च' पूर्ववत । तथा चूर्ण-स्तिरोधानादिफलो नयनाञ्जनादियोग्यो द्रव्यवादः कोम सौभाग्यादिहेतव्यसंयोगः १५ । 'क' प्राग्वत् । उत्पादनायाः पिम्होपार्जनस्य "दोषाः' क्षणानि, एते पदार
पोडशः पुनर्मूल-मष्टमप्रायश्चितं, तत्प्राप्तिनिबन्धनं 'कर्म' म्यापापो गर्मघातादि, मूलानां वा-नसस्क्वक्सविशेष +" सूकम् "प.इ.क. x"जीवनम् ।" प. इ. क.।
.. ॥५१॥ 188
तथा विद्यम इति योग ।
वधरचना तस्याः प्रयोग