________________
कर्म, मबवनस्य वा मूलं कर्म-मूल कर्म । 'च' शब्दःपुनः शब्दार्थस्तत्प्रयोग दार्शित एवेति द्वारमाथाद्वयार्थः ॥५८-५९॥
साम्प्रतं प्रथमदोषं धात्रीत्वकरणलक्षणं प्रतिपादयचाह
दी-'धात्री बालानां, तस्याः कर्म धात्रीकर्म १, दती परस्परसन्दिष्टार्थकथनात् २, निमित्-अतीताधर्थसूचनम् ३, आजीवो जात्यादि कथनादुपजीवनम् ४, बनीपर्क-अभीष्टजनप्रशंसनम् ५, चिकित्सा-रोगप्रतीकारः ६ । क्रोधो ७, मानो८, माया ९, लोभध १०, मष्टाः, भवन्ति दौते ॥ ५८ !| तथा पूर्व-पश्चात्संस्तवो-दायकलाधनम् ११, विद्या-देव्यधिष्ठिता ससाधना च १२, मन्त्री-देवाधिष्ठितोऽसाघनश्च १३, चूर्णो-नयनाञ्जनादिरूपः १४, योगश्च-सौभाग्यादिकद्रव्यनिचयः१५, एतेषां प्रयोगादुत्पादनादोषाः, षोडशः पुनर्मुलकर्म-गर्मोत्पादनादि चेति गाथाद्वयार्थः ॥ ५९ ॥ तत्र छात्रीदोषमाहबालस्स खीरमज्जण-मंडणकीलावणंकधाइत्तं। करिय काराविय वा, जंलहइ जई धाइपिंडोसो ॥६॥
व्याख्या-बालस्व' शिशोः 'स्वीर-मवण-मंडण-कीलावण-कघाइत्तंति 'क्षीरं च दुग्धं 'मजनं च' स्नान मन्नं च विभृमा 'क्रीडापनं च' रमणं 'अङ्कश्यो'त्सङ्गः, ते तथा, तद्विषयं धात्रीत्वं क्षीर-मजन-मण्डन-क्रीडापना-तूधात्रीत्वं कसम 'करिय' चि 'वृत्त्वा' स्वचं विधाय, अथवा 'काराविय' ति 'कारयित्वा' अन्यसकाशाविष्पाय 'चा' विकल्पे, Luथा वित्साध्वाभासः परिचितामारीनृहे मिक्षार्थ मतो दन्तं बालकं विलोक्य तन्मातरं प्रतीदमाह-रोदित्य धीराहारो बाबो तेतिप्रमादिद्या किमलमानि जन्मानि', तो झगिस्येच देहि मे मिक्षांतता पाययाम स्तन, कामे मिया, एवमेव अवस्पापय स्तन्यं, भगोप्यहमागमिष्यामि। अथका कीति-बिहवं निराकला, बदमेवास्व
188