________________
ari ! अपि गतीसार मित्ताणं सामना एए मोयगा, कहमेगो ते देमि १ । साहुणा भणियं ते कहिं गया । तेण हाइति । साहुणा मणियं अहो ते विभाणं !! जे परसंतिएण चि पुष्णं न तरसि काउणं ति, किंच बत्तीसाए वि मोयहिंदि एगो चैव गच्छिही, वा सामन्नदद्वेणं अप्पत्वएणं बहुपुन्नहेउणा कुणसु मोयगदाणेण धम्मं ति । एवं पुणरुत्तभणिरणं तेणं दिन्ना से मोयगा । तओ सो ताओ ठाणाओ नियतंतो पुच्छिओ सम्मुहावडिय माणिभद्दाईहिं, जहा भयवं ! कित्थितए लं वि, तेण वि सभएणं संलतं न किंचिवि नि, तओ तेहिं बला पलोयंतेहिं दिहं से मोयगमरियं भायणं, पुच्छिओ या संदर्सन दिष्णं ति । तओ सलोत्तो चोरो ति भणतेहिं गहिओ माहू, आयडिऊण नीओ ववहारत्थाणं, पुच्छिओ य कारणिएहिं, साहियं च सवं जहावुत्तं तं साहुणा, चिंतियं च तेहिं समुज्जुओ एस साहु ति, मणिओ य- मा पुणो एवं काहिसि निविसएण + य गंतवं ति, मुकोति ।
यस्मादेते दोषास्तस्मान्न ग्राद्यमिदं । तथा स्वामिना पदातिभ्यः प्रसादी क्रियमाणं कौटुम्बिकेन क्षेत्रादिस्थित कर्म करे - यो दीयमानं मक्तं चोलको मण्यते स एव तद्विषयं वा अनिसृष्टं चोल्लकानिसृष्टं । एतच्चाननुज्ञातं अदत्तादानान्तरायादिदोषसम्भवाद् ग्रहीतुं न कल्पत एव । तथा 'जड्डो' हस्ती, तस्य सम्बन्धि भक्तपिण्डरूपं वस्तु राज्ञा गजेन चानिसृष्टं जड्डानिसृष्टं एतदप्यननुज्ञातं साघुभक्तमेण्ठादिना दीयमानमपि न कल्पते, राजपिण्ड- गजान्तराया दचादांना स्मोपघातादिदोष" सम्भवादिति गाथार्थः ॥ ५१ ॥
+ निर्विषयेण - देशातिक्रमेण गन्तव्यमित्यर्थः । ( ५० अ० )
181