________________
rit
मिति मुच्ोऽसि, द्वितीयवारमेवं माकरिति । एक्मनेन्दोनिवन्धनमिदं शास्त्रा समक्षुमिः परिहार्यमेवेति गाथार्थः ॥५०॥ यादेवन व्याख्या पर्दशमाच्छेपद्वार, साम्प्रट पदशमनिसृष्टाध्यद्वार विमणिपुराह
टोपेषु पा ST : दी०-'बाच्छिा उदात्य 'अन्येभ्यों मृत्यादिम्यः सकाशावादपि यदति सामिप्रसस्तेनाः । तत्र स्वामी राजा देनम्या
' प्रहादीनां पतिः 'स्तेना बोराम, तदाच्छे त्रिविध स्वामिप्रसस्तेन मेदेने करपते 'अननुमतं' अननुजातं तेर्मन्यादिमि
निसृष्टर रिति गाथार्थः ॥५०॥ उक्रमाच्छेध, अब पञ्चदशमनिसृष्टमाइ
सम्पम अणिसिष्टुभदिन्नमाणु-मय शुजं देजातिंच तिहा साहारण-बोल्लगजहाणिसिटुं नि॥५१६ ___न्याख्या-'बनिसृष्ट' अनिसृष्टसम्बदोगो, भवेदिति गम्यते । किं वदित्याह-'अदा' अक्तिीनं यद्वा 'अननुमने अमुकबित-अननुजातमित्यर्थः। 'वा' किल्पाः । 'बहुना बनेकेषां स्वामिना 'तुल्य' माधारण बहतुत्य एकोऽद्वितीयो दाना यन्मोदकादिकं कर्मतापत्र 'दवाद' प्रयच्छेदिति । 'तच्य' वत्युनरनिसृष्टं 'त्रिषा' उपाधिमेदाभिप्रकार म्यान , कनोश्वेनस्थाह-'साहारणचोल्लगजाणिसिद्धीति, बनिसृष्टश्चन्दस्य प्रत्येकममिसम्बन्धात्माघारबानिसृष्टं चोचकानिसृष्टं जहानिमृष्टं देवेव। तत्र माघारच-पडूना मित्रादिस्वामिमां सामान्यं यन्मोदकादि, नंदेव तद्विषयं वा अनिष्ट माघारणानिमष्टं । बोदाहरणं, यथा
छिपइडिए नगरे माणिमइपरहेडिंगचीमाए अवाणमिचेहि मोडियमचं कारिय नीयन रमणियमाणे, ननोने नन्ग वापान गया नवमनिमिषं । एत्वंतरे मिक्खानिमिर्च ममामयो एमो माह । नबो रक्सबालबागएम मणिव
180