________________
३३१
ततः षट्षु पृथिव्यादित्रसान्तेषु निक्षिप्तं न्यस्तं वस्त्विति गम्यते । कीदृशमित्याह अचित्तमपि निर्जीवमपि, सचित्तमिश्रं तावत्सर्वदैव यतीनामग्राह्यमित्यपेरर्थः । हुशब्दोऽचित्तनिक्षिप्तस्याग्राह्यत्वे विस्मयद्योतकः। कथं निक्षिप्तमित्याह 'अणंतरपरंपरं'ति तत्रानुस्वारलोपादनन्तरमव्यवधानं, यथा सचित्तमिश्रस्य (सचित्तस्य मिश्रस्य वा ?) मृत्तिकादेरुपरि सचित्तमृत्तिकादिकं मुक्तं । तथा च परम्परं स्थगनिकादिना सव्यवधानं सान्तरमित्यर्थः । यथा तस्यैवोपरि स्थगनिकादौ कृत्वा तदेव मुक्तं । चः समुच्चयार्थो लुप्तो दृश्यः । एतत् किमित्याह 'अगेझंति अवधारणयोजनादग्राह्यमेवाकल्पनीयमेव ।
म सचित्तमिश्राऽचित्तपदद्वयस्य चतुर्भङ्गः ॥ ___ इह च समुदितसचित्तमिश्रपदाऽचित्तपदरूपपदद्वयेन चतुर्भङ्गः प्ररूप्यो यथा सचित्तमिश्रे पृथ्वीकायादौ सचित्तमिश्रं पृथ्वीकायादि निक्षिप्तमित्याद्यस्तत्र कश्चित् सचित्तः, कश्चिन्मिश्र इत्येकत्रापि भङ्गे उभयं १। तथाऽचित्ते सचित्तमिश्रं २। सचित्तमिश्रेऽचित्तं ३। अचित्ते अचित्तं निक्षिप्तमिति ४ चतुर्थः। अत्र चाऽऽद्यभङ्गद्वयेऽग्राह्यं, वस्तु निक्षिप्तं सचित्तं स्यादित्यादिदोषादकल्प्यमेव । ___मा पृथ्वीयथा मांडीने स51य सुधानां ५४ायनी ७५२, 'निक्खित्तम्' = 'निक्षिप्तम्' = 'न्यस्तं' = भूखं, शुं भूतुं ? ते ४ थे, Hशनद्रिव्य, २॥ सध्या २थी से. मे 'निक्षिप्तम्' 3j ? ते ई छ, 'अचित्तं पिहु' = 'अचित्तम् अपितु' = निळव-मयित्त मे ५९॥ मशन द्रव्य, 'अगेज्झं' = 'अग्राह्यं = साधुमीने ४२वायोग्य नथी.
मी, 'अपि' २०४थी. सायत्त 3 मिश्रद्रव्य तो सर्वहा २साय छ गोम. guj. अने ४ 'हु' = “તુ' શબ્દ છે એ અચિત્ત-નિક્ષિપ્તના અગ્રહણમાં વિસ્મયદ્યોતક = વિસ્મયને જણાવનાર છે. કેવી शत मिक्षितम् ? ते 5 छ, 'अणंतर-परम्परम्' = 'अनन्तरम्-परम्परम्' = &ी प्राकृतमा 'अणंतर' wi ર' પરનો અનુસ્વારનો લોપ થયો છે એમ જાણવું..
'अनन्तर' भेटले. 'अव्यवधानम्' = सीधु४ २५ ते शतनु. भ3 सयित्त 3 मिश्रमाटी मा ५२ સચિત્તમાટી વગેરે મૂકવામાં આવે તથા, પરમ્પર એટલે ઢાંકણાવગેરેથી સવ્યવધાન = સીધું અડતું ન હોય તે રીતનું. જેમકે સચિત્ત કે મિશ્રમાટીઆદિ ઉપર ઢાંકણું વગેરે મૂકીને તે જ સચિત્ત માટી વગેરે મૂકવામાં આવે. અહીં “ઘ' શબ્દ જે સમુચ્ચયાર્થમાં હોવો જોઈતો હતો તે લોપ થયો છે એમ જાણવું.
'अनन्तर-परम्पर' वगैरेनी ४ पात ४२ मे धुं शुं छ ? ते ४ छ, 'अगेज्झं' = 'अग्राह्यम्' = २७८५नीय छे. 'तु' २०६ मे ‘एवकार' अर्थमा डोपाथी. २५.४८५नीय °४' छ मेवो ४४२. पो. અહીં કહેવાયેલ સચિત્તકેમિશ્રપદ અને અચિત્તપદ રૂપ બે પદોની ચતુર્ભાગી જાણવી.
• સચિત્ત કે મિશ્ર અને અચિત્ત આ બે પદની ચતુર્ભગી છે (૧) સચિત્ત કે મિશ્ર પૃથ્વીકાયઆદિ પર સચિત્ત કે મિશ્ર પૃથ્વીકાયઆદિ નિક્ષિપ્ત. આમાં પૃથ્વી આદિ કોક સચિત્ત હોય કે કોક મિશ્ર હોય, પરન્તુ બન્નેનો સમાવેશ એકજ ભાંગામાં કર્યો છે.
(२) अथित्त ५२ सयित्त मिश्र निक्षित. (3) सायत्त 3 मिश्र ५२ अयित्त निक्षH. (४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org