Book Title: Pind Vishuddhi
Author(s): Kulchandrasuri, Punyaratnasuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 448
________________ ४१५ साधुमाधाय कृतत्वात् । उत्तरगुणा द्विधा, तत्राद्य मूलोत्तरगुणाः ॥ उत्तरगुणाश्च द्विधा भवन्ति । मूलोत्तरगुणा उत्तरोत्तरगुणाश्च । तत्रैते मूलकल्पा उत्तरगुणाः । यथा, “वंसग १ कडणु २ क्कंबण ३ च्छायण ४ लेवण ५ दुवार ६ भूमीय ७। सपरिकम्मा वसही एसा मूलुत्तरगुणेहिं" ।।२ ।। वंशकाः दण्डकाः । ‘कडणं' ति कटकादिभिः कुड्यकरणं, 'उक्कंबणं' दंडगोवरि कंबाइयबंधणं । 'छायणं'ति दर्भादिनाऽऽच्छादनं । 'लेवणं'ति, चिखल्लेण कुड्डाण लिम्पणं । 'दुवारं'त्ति गृहद्वारस्य बृहत्करणं अन्यस्य वा विधानं । 'भूमि'त्ति विसमाए समीकरणरूवं भूमिकम्मं भणइ। एते सप्त मूलभूतोत्तरगुणाः। एते च पृष्ठिवंशादयश्चतुर्दशाप्यविशोधिकोटिसंज्ञाः।। 'एसा' = 'एषा' = साधुभाटे ४३८ मा सातेय भूणगुथी युति सति. ‘आहागडा वसही' = 'आधाकर्मिक वसति स्यात्' = माघमा सात थाय छे. २५ 3 साधुमाटे કરાઈ છે. • सरगुहाना में प्रार, तमा प्रथम भूदोत्तरशुयो . (उत्तर में 4.51३. थाय छे. (१) भूवोत्तर गुए! (२) उत्तरोत्त२४.. मां भूतसमान उत्तर તે મૂલોત્તરગુણો કહેવાય. તે આપ્રમાણે છેमूलोत्तरगुणश्लोकः- १वंसग २कडणु३क्कंबण ४च्छायण ५लेवण दुवार ७भूमी य । सपरिकम्मा वसही एसा मूलुत्तरगुणेहिं ।।। अर्थ :-(१) 'वसंग' = 'वंशकाः' = 'दण्डका' = qiस. (२) 'कडणं' = 'कंटकं' = 'कटकादिभिः कुड्यकरणं' = साहोरेथा भीत ४२वी. (3) 'उक्कबणं-दंडगोवरि कंबाइयबंधणं' = 'उत्सम्बणम्-दंडकोपरि कंबादिबंधनं' = 30 qiसो = કપાટો અને જાડું ઘાસ-નળીયાપર પદ્ધતિસર ગોઠવીને કાથાની દોરીથી પરસ્પર બાંધવા. (४) 'छायणं' = 'छादनं' = 'दर्भादिनाऽऽच्छादनं' = पास-नजीयावगेरेथी ढisg. (५) 'लेवणं-चिखल्लेण कुड्डाण लिम्पणं' = 'लेपनं-कर्दमेण कुड्यानाम् लेपनम्' = ६१ भेटवे કે માટીના ગારાદ્વારા ભીંતોનું લિંપણ કરવું, (६) 'दुवार' = 'द्वारं' = 'गृहद्वारस्य बृहत्करणं अन्यस्य वा विधानम्' = ५२नु पा२४j मोर्ट કરવું અથવા બીજું બારણું કરવું. (७) 'भूमी-विसमाए समीकरणरूवं भूमिकम्मं भणइ' = 'भूमिः-विषमायाः समीकरणरूपं भूमिकर्मा भण्यते' = विषम भूभिने सम. ४२वी तेने भूमि उवाय छे. मा सात भूटोत्तर . पडेट पृष्ठि वगैरे ७ भूबनो या भने २AL 'वंसग' वगैरे ७ भूदोत्त.२४ो या. 21 ૧૪ ગુણો અવિશોધિકોટિ છે. _ 'सपरिकम्मा वसही एसा मुलुत्तरगुणेहिं' = 'सपरिका वसति एषा मूलुत्तरगुणैः' = भूतोत्तरगुत દ્વારા જે વસતિનિમિત્તક અનેક પ્રકારની ક્રિયા કરવામાં આવે તે સપરિકવાળી વસતિ હોય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506