Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
३६४
श्रीपार्श्वनाथचरितेसंचक्राम कुमारेन्द्रे स्थिरीचक्रे च सोऽपि ताम् ॥११६०॥ एष सनत्कुमाराख्यो जीयाद् भरतभूतले । चतुर्थश्चक्रवर्तीति चक्रे देवैर्जयध्वनिः ॥ ११६१ ॥ ततो लब्धजयाः सर्वे गता वैतान्यपर्वतम् । मङ्गलातोद्यवाद्येन स्वस्वधामानि चाविशन् ॥ ११६२ ॥ तत्र सनत्कुमारस्य संभूयाऽखिलखेचरैः। विद्याधरमहाराज्येऽभिषेको विदधे मुदा ॥ ११६३ ॥ एवं महासुखं तिष्ठन् चक्री विज्ञपितोऽन्यदा । चन्द्रवेगेन यद्यवं पुरा मे मुनिराख्यत ।। ११६४ ॥ तव पुत्रीशतं भानुवेगस्याऽष्टौ च कन्यकाः। चक्री सनत्कुमाराख्यः परिणेष्यत्यहो ! इति ।। ११६५ ॥ तदेतासां विवाहेन प्रसादः क्रियतां विभो !। इत्यभ्यर्थनया ता अप्यार्यपुत्रो व्यवाहयत् ॥ ११६६ ॥ वैताढ्यं साधयामास कारयामास चाहताम् । चैत्येष्वष्टाहिकापूजां सङ्गीतोत्सवपूर्वकम् ॥ ११६७ ॥ अथो विविधलीलाभिः खेचरीभिः सहाऽनिशम् । क्रीडन्नत्राऽऽययौ भर्ता तावत् त्वं मीलितोऽधुना ।।११६८॥ यावद् बकुलमत्येवं महेन्द्रस्य न्यवेदयत् । तावच्चक्री समुत्तस्थौ निद्रान्ते वासमन्दिरात् ।। ११६९ ।। परिस्पन्देन महता वैताढ्यं च गतस्ततः । विज्ञप्तोऽवसरं प्राप्य महेन्द्रसुहृदा नृपः ॥ ११७० ।। पितरौ तव दुःखेन कालं गमयतः प्रभो !। अतस्तदर्शनात् कार्यः प्रसादोऽस्मादृशामपि ॥११७१॥ श्रुत्वा सनत्कुमारस्तदतीवाऽभवदुत्सुकः । यन्नामाऽपि सुधातुल्यं गुरूंस्तान् स्पृहयेन कः?।।११७२॥ अथ व्योमगताऽश्वेभविमानारूढखेचरैः। दिव्यवेषधरैश्चक्री हस्तिनागपुरं ययौ ।।. ११७३ ॥ .

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500