Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४५६ श्रीपार्श्वनाथचरिते
अथैका वीरमत्याख्या तत्रत्यश्रेष्ठिनः सुता। विधवा सिंहलाऽऽख्येन मालिकेन सहाऽगमत् ॥१५२॥ दैवात् तदिन एवाऽगाद् योगात्माऽप्यन्यतः कचित् । गता वीरमती काऽपीत्यभूद् वार्ताऽखिले पुरे ॥१५३॥ त्वयोचे सा ययौ योगात्मना साध न संशयः । तच्छ्रुत्वाऽभूज नो योगात्मनि धर्मेऽप्यनादरः ॥१५४॥ इत्थं निकाचितं कर्म कृत्वा मृत्वा क्रमादभूः । एडको जम्बुको वेश्यासुतस्तुर्ये भवे पुनः ॥ १५५ ॥ मुखरोगान्मृतः सर्वभवेष्वासीद् द्विजोऽधुना । अतस्ते कर्मणस्तस्य शेषमद्याऽपि तिष्ठति ॥ १५६ ॥ तन्निशम्य समुत्पन्नभिया सुगुरुसन्निधौ । मयतज्जगृहे भद्र ! परिव्राजकदर्शनम् ॥ १५७ ॥ भक्तत्वान्मे गुरुः प्रान्ते ददौ विद्यां खगामिनीम् । तालोद्घाटनिकां चापि यत्नान्मां चेत्यशिक्षयत् ॥१५८॥ इमे विद्ये त्वया धर्म-देहरक्षां विनाऽन्यतः । न प्रयोज्ये मृषावाक्यं वर्जनीयं च सर्वथा ॥ १५९ ॥ प्रमादाच्चेन्मृषोक्तं स्यानाभिदघ्ने तदाऽम्भसि । प्रविश्योर्श्वभुजोऽष्टाग्रसहस्रं विद्ययोर्जपेः ॥ १६० ॥ सम्यग् दत्त्वेति मे शिक्षा परलोकं गतो गुरुः । पापोऽहं व्यसनासक्तस्तत् सर्व चकराऽन्यथा ॥ १६१ ॥ वो दिने च वने स्त्रीभिः पृष्टो वैराग्यकारणम् । पत्नीमृत्युमभाषिषं प्रायश्चित्तं च न व्यधाम् ॥ १६२ ॥ कृत्वाऽद्य चौरिकां रात्रौ व्रजन्नारक्षकैरहम् । धृतः खगामिनीविद्या नास्फुरत् तत् कुरूचितम् ॥ १६३ ।। मन्त्र्यूचे किं न सम्प्राप्त एको रनकरण्डकः । स स्माऽह दैवतो ज्ञात्वा पथिकः कोऽप्यपाहरत् ॥१६४ ॥

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500