Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 467
________________ अष्टमः सर्गः 1 ४५५ शेषादपि हि कर्माशाच्छुय्यते न कथञ्चन ।। १३८ ॥ षण्मासान्ते पुनः कोऽपि लिङ्गिवेषो विटो निशि । सधनः प्रापि बद्धा चाssरक्षकैर्मन्त्रिणोऽर्पितः || १३९|| वेग वित्तं परिव्राजां चौरोऽयमिति मन्त्रिणा । निर्णय द्वाssदिष्टा भटास्तं निन्यिरे बहिः ॥ १४० ॥ स जातानुशयो दध्यौ यद् वाक्यं नान्यथा मुनेः । मृत एवास्मि तल्लोकं सुखीकुर्वे हृतार्पणात् ॥ १४१ ॥ अब्रवीच्च स आरक्षान् चौसेऽहं मुषितं पुरम् । मयैव, विद्यतेलों सर्व गिरिवनादिषु ।। १४२ ।। तदर्पयतं यद् यस्य निगृह्णीत ततश्च माम् । इति श्रुत्वा समस्तोsपि जनोऽभूत् हृष्टविस्मितः ॥ १४३ ॥ आरक्षा मन्त्रिणे चाssख्यन् मन्त्री चौरोक्तभूमिषु । सर्व ददर्श तद् द्रव्यं विनैकं तं करण्डकम् ॥ १४४ ॥ मन्त्र्यूचे तं परिव्राजं निर्भयो ब्रूहि किं तव ? | भद्रेदं चेष्टितं वेषविरुद्धं सोऽप्यभाषत ।। १४५ ॥ श्रूयतां नगरे पुण्ड्रवर्धनेऽहं द्विजाङ्गजः । श्रीधराख्योऽन्यदाऽपश्यं चौरबुद्ध्या धृतान् नरान् ॥ १४६ ॥ महादुष्टा विहन्यन्ताममी इत्यवदं ततः । अहा ! कष्टमज्ञानमित्येको मुनिरूचिवान् ॥ १४७ ॥ मया नत्वा किमज्ञानमिति पृष्टो मुनिर्जगौ ? । यत् परस्याऽतिपीडाकृदसद्दोषाधिरोपणम् ॥ १४८ ॥ एते माकर्मणा क्लिष्टाः कथं दुष्टास्त्वयोदिताः १ । प्राक्कर्मफलशेषं हि लप्स्यसे त्वमपि ध्रुवम् ।। १४९॥ प्राक्कर्मफलशेषं च मया पृष्टो मुनिर्जगौ । अस्त्यत्र भरते क्षेत्रे नगरं गर्जनाभिधम् ॥ १५० ॥ तत्र त्वं चन्द्रदेवाख्यो द्विजन्माऽभूः श्रुतैकभूः । योगात्मा नाम विख्यातस्तपस्न्येकश्च नैष्ठिकः ॥ १५१ ॥

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500