Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
श्रीपार्श्वनाथचरितेधर्मस्थानविधानायाऽऽरम्भज मलमात्मनः । छिन्द्यात् तदुत्थपुण्येन पापं पुण्यानुबन्धि तत् ॥ २८० ॥ विद्या-रूप-बलैश्वर्याऽभिमानः सुखिनाः पुनः । अन्यायनिरताः खैराः स्युः पुण्यैः पातकोत्तरैः ॥२८१॥ जन्तुघातकराः क्रूरा दोषैकनिधयोऽधमाः। जायन्ते दुःखिता नित्यं पापैः पापोत्तरैर्नराः ॥ २८२ ॥ पुण्य-पापचतुर्भङ्गीमिति ज्ञात्वा विपश्चितः । आधभेदद्वये सक्ता विरतिं कुर्वते परे ॥ २८३ ॥ यदि मोक्षफलं काले भविता धर्मशाखिनः। सिक्तस्तथापि संसारसौख्यच्छायां करोत्यसौ ॥ २८४ ॥ अतः सिञ्चन्ति तं पुण्यक्रियानीरेण पण्डिताः। अनाचारकुठारेण पुनश्छिन्दन्ति वालिशाः ॥ २८५ ॥ पठ्यमानमिदं श्रुत्वा श्रीगुप्तो हृद्यचिन्तयत् । अहो ! सुपठितं साधोरमुमेवाऽऽश्रये ततः ॥ २८६ ॥ किंवा काऽपि न विश्वासो युज्यते मादृशां खलु ।। ततो यामीति निश्चित्य वनमध्येन सोऽचलत् ॥ २८७ ॥ कियद्भूमिं गतो यावत् तावदस्तमितो रविः । ततोऽसौ वटवृक्षस्य शाखामारुह्य सुप्तवान् ॥ २८८॥ रात्रेराये गते यामे तत्रैव वटकोटरे। .... आगादेकः शुको दक्षः शुक्या चाऽभ्युत्थितो मुदा॥२८९॥ पृष्टश्च किं प्रियाऽद्याऽभूदियद् विक्षेपकारणम् । स ऊचे किं तवाऽकथ्यं प्रिये ! तत् तन्मनाः शृणु ॥२९॥ अद्य रेवानदीतीरे केदारे शालितण्डुलान् । सुगन्धानहमाकण्ठं भक्षयित्वा निवृत्तवान् ॥२९१ ॥ श्रमान्नानावनच्छन्ने विश्रान्तोऽशोकपादपे । धर्म दिशन्तमद्राक्षं मुनि विद्याधरं प्रति ॥ २९२ ॥ प्रतिबुद्धेन तेनाऽसौ पृष्टः प्राच्यभवं मुनिः।

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500