Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४७२
श्रीपार्श्वनाथचरितेअष्टमे तु नवग्रामलक्षेशः स भवेऽभवत् । क्रमेण नवमे जातो राजा नवनिधीश्वरः ॥ ३५६ ॥ सोऽप्यन्येाः प्रभोरन्ते श्रुत्वा प्राच्यभवं निजम् । प्रव्रज्य नवमं तत्वं मोक्षाख्यं नवमं व्यधात् ॥ ३५७ ॥
(कलापकम् ) एवं विरहतो भर्तुः सहस्राः षोडशर्षयः। अष्टात्रिंशत् सहस्राणि साध्वीनां तु महात्मनाम् ॥३५८॥ श्रावकाणां लक्षमेकं चतुःषष्टिसहस्रयुक् । त्रिलक्षी श्राविकाणां तु सहस्राः सप्तविंशतिः॥ ३५९ ॥ शयत्रयी सपश्चाशत् श्रीचतुर्दशपूर्विणाम् । अवधिज्ञानिसाधूनां चतुर्दशशतानि तु ॥ ३६० ॥ मनोविदा सप्तशती सार्धा केवलिनां पुनः । सहस्रं वैक्रियलब्धिमतां त्वेकशतोत्तरम् ॥ ३६१ ॥ संपनवादलब्धीनां पद्शतानि महात्मनाम् । परिवारः समभवत् केवलज्ञानवासरात् ॥ ३६२ ॥ ज्ञात्वा निर्वाणमासनं सम्मेताद्रिं ययौ विभुः । योऽजिताद्यर्हतां सिद्धिस्थानभावादिवोन्नतः ॥ ३६३ ॥ इतश्च खलु यन्मूर्ध्नि च्छत्रं भूभृत्सु राजते । वातान्दोलितनानाद्रुपुष्पोद्भूतरजश्छलात् ॥ ३६४ ॥ उत्पताक इवोद्दण्डचण्डधामोपलांशुभिः। यो यश्च निर्झराम्भोभिः कृतस्नानादिवोज्ज्वलः ॥३६५॥ किंनरीगीतिभिः साधुस्वाध्यायध्वनिना च यः। धत्ते रागं विरागं च सुदुर्भेद्यहदामपि ॥ ३६६ ॥ मदमत्ता रतासक्ता यक्षिण्यो विरताऽऽमदाः । मुनयश्च सुखं सन्तो यस्यान्तः ख्यान्ति गौरवम् ॥३६७॥ मोक्षपद्यामिवाऽऽरुह्य तं गिरिं त्रिजगद्गुरुः । त्रयस्त्रिंशन्मुनियुतः सन्न्यासं मासिकं व्यधात् ।। ३६८ ॥

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500