Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 488
________________ ४७६ श्रीपार्श्वनाथचरितेकारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्माऽनुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमा-ऽश्मनोः ॥८॥ तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाऽऽभे । निरूपयामास सरखती सा त्रैविद्यविद्यामयमात्मरूपम् ॥९॥ सदाभ्यासावेशप्रथितपृथुमन्थानमाथिता दवाप्तं तर्काब्धेर्विबुधपतिसिद्धेशमहितम् । यदीयं वागब्रह्माऽमृतमकृत दर्पज्वरभर प्रशान्ति निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥१०॥ तस्मादभूत संयमराज्यनेता मुनीश्वरः श्रीजिनदेवमूरिः। यो धर्ममारोप्य गुणे विशुद्ध ध्यानेषुणा मोहरिपुं विभेद ॥ ११ ॥ आद्यनामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाऽऽख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्य ल्लक्ष्मीलीलानिवासान्त्रिमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः॥१३॥ तेषां विनयविनयी बहु भावदेव सूरिः प्रसन्नजिनदेवगुरुप्रसादात् । श्रीपत्तनाऽऽख्यनगरे रविविश्व (१३१२) वर्षे पार्श्वप्रभोश्चरितरत्नमिदं ततान ॥ १४ ॥ समीक्ष्य बहुशास्त्राणि श्रुत्वा श्रुतधराऽऽननात् । ग्रन्थोऽयं ग्रथितः स्वल्पसूत्रेणापि मया रसात् ॥ १५ ॥ काऽपि दृष्टान्तमात्रस्तु यः कोऽपि कथितो मया। खधिया सोऽपि जैनाज्ञानुसारेण गुणेच्छुना ॥ १६ ॥

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500