Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 483
________________ अष्टमः सर्गः ः । ४७१ यतः महान् भेदः सरस्तीरतरोर्वनतरोरपि । इति व्रतमना बन्धुर्नत्वाऽपृच्छत् पुनर्विभुम् ॥ ३४४ ॥ अतो नाथ ! क यास्यावः कियांश्च भव आवयोः । स्वाम्याचख्यौ युवां मृत्वा सहस्रारे वजिष्यथः ॥ ३४५ ।। च्युत्वा चक्री विदेहे त्वं भावी ते च महिष्यसौ । भुक्तभोगौ परिव्रज्य ततः सिद्धिं प्रयास्यथः ॥ ३४६ ॥ तत् श्रुत्वाssसनमोक्षत्वादुच्छन्नविषयस्पृहः | बन्धुदत्तः सपत्नीकस्तदैव व्रतमाददे || ३४७ ॥ बाह्यं भवाय मोक्षायाऽभ्यन्तरं पुनरित्यसौ । बाह्यं मुक्त्वाऽऽश्रितो धर्ममन्तरङ्गकुटुम्बकम् ॥ ३४८ ॥ श्रुताऽभ्यासः पिता यत्र जिनभक्तिर्जनन्यथ । विवेकः सोदरो जामिः सुमतिर्दयिता क्षमा ॥ ३४९ ॥ विनयस्तनयो मित्रं संतोषो भवनं शमः । बन्धवस्तु गुणाः शेषाः कुटुम्बमिदमान्तरम् ॥ ३५० ॥ अनेन च कुटुम्बेन सदा सन्निहितेन सः । निवृर्तात्मा सुखं चारु चारित्रं निरवाहयत् || ३५१ ।। यत्र रागान्धता. धूमः शिखी द्वेषः क्षमा मरुत् । धूर्ता वैधर्मिकाः खिङ्गा नास्तिकस्तुमलः कलिः ॥ ३५२ || प्रदीप भवाssख्येऽस्मिन्नज्ञाङ्गाः सङ्गिपङ्गवः। दह्यन्ते निःसरन्त्येव ये पुनश्चरणक्षमाः || ३५३ ॥ ( युग्मम् ) यो हल्लराभिधे ग्रामेऽशोकाख्यो मालिकोऽजनि । आरोप्य नवपुष्पाणि श्रिया चटद्भवोऽभवत् ।। ३५४ ॥ तथाहि द्रम्माणां नवलक्षाणि कोटयोऽस्य तथाऽभवन् । एवं स्वर्णस्य रत्नानामित्यभूत् सप्तमो भवः ।। ३५५ ॥

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500