Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
अष्टमः सर्गः।
४६९ निशामुखेऽन्यदा तस्य सामायिकमुपेयुषः । कृतोद्दयोतः सुरोऽकस्मादेत्य नत्वेदमब्रवीत् ॥ ३१९॥ अहो ! श्रीगुप्त ! ते धर्मकृत्यं निर्वहते सुखम् । स ऊचे गुरु-देवानां प्रसादेन शुकस्य च ॥ ३२० ॥ शुकः क इति देवेन पृष्टे श्रीगुप्त ऊचिवान् । शुकोपकारवृत्तान्तं, ततस्तुष्टः सुरोऽवदत् ।। ३२१॥ स एवाऽहं शुकः शत्रुञ्जयाद्रावशनोज्झनात् । मृत्वा सनत्कुमाराऽऽख्ये कल्पे जातो महान् सुरः ॥३२२॥ साम्प्रतं ते स्थिरीकर्तुं धर्म कार्यान्तरं च भोः ।। आख्यातुमागतोऽस्मीह तदाकर्णय बान्धव ! ॥ ३२३ ॥ सप्तमे दिवसे तेऽयदिनाद् मृत्युभविष्यति । तद् धर्मः सम्यगाराध्य इत्युक्त्वाऽगात सुरो दिवम्॥३२४॥ श्रीगुप्तोऽपि सपद्येव जिनाऽऽयतनपूजनम् । क्षामणां सर्वसत्वेवु कृत्वाऽन्ते व्रतमाहीत् ॥ ३२५ ॥ विहिताऽनशनः पश्चनमस्कारपरायणः । विपद्यागाद् दिवं सिद्धिमपि यास्यति स क्रमात् ॥३२६॥ इत्यमेषोऽतिदुष्टोऽपि धर्मवाक्यश्रुतेः क्षणात् । शशाम तप्ततैलं वा जात्यचन्दनविन्दुतः ।। ३२७ ॥ श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा सिद्धिमवामोति शास्त्रं श्रव्यमतः सदा ॥३२८॥ किञ्च, शास्त्रं श्रुत्वा पठित्वाऽपि भृशं सूक्ष्मविचारणम् । जानाति यदि कोऽप्येको वृद्धापुत्राऽऽगमज्ञवत् ॥३२९॥ तथाहिपुरे काऽपि पुरा छात्रौ द्वौ सहाऽध्यायिनी नदीम् । गतौ तीरे श्रियं तस्याः पश्यन्तावूर्ध्वतःस्थता ॥३३०॥ अथैका स्थविरा शीर्षे न्यस्य नीरभृतं घटम् ।

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500