Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४६४
श्री पार्श्वनाथचरिते
स उवाच भवत्वेवं स्थाता शिरसि कः पुनः ? 1 स्थास्येऽहमिति जल्पित्वाऽऽदिशत कीरणिकान् नृपः ||२५ विधिनाऽथ मिलित्वा ते तत्करे फालमक्षिपन् । सिद्धमन्त्रं पुरा लब्धं दिव्यस्तम्भाय सोऽस्मरत् ।। २५५ || तस्याऽनुभावतः स्वल्पमपि स्पृष्टो न वह्निना । पतिताः शुद्धतालाच नृपः कृष्णमुखोऽजनि ।। २५६ ॥ दध्यौ च दिव्यकृच्छुद्धौ शिरःस्थो दण्ड्यते नृपैः । शिरःप्रतिज्ञां तत् कृत्वाऽधुना किं जीवितेन मे ? || २५७|| इति मर्तुमना भूपः सर्वानाकार्य मन्त्रिणः । आदिशद् यदहो ! शुद्धः श्रीगुप्तो दिव्यतः स्फुटम् || २५८ अहं तु शिरसि स्थित्वा जातोऽलीकस्तदात्मनि । चौरदण्डं करिष्येऽय राज्ये कार्य यथोचितम् ॥ २५९ ॥ अश्रोतव्यमिदं नाथ ! किं वयं श्राविता इति । उक्त्वा तैर्युक्तिभिर्वा बोधितोऽपि न बुध्यते ॥ २६० ॥ तत् श्रुत्वा सार्थवाहोऽपि झगित्यागत्य पार्थिवम् । उवाच किमिदं स्वामिन्नारब्धं विश्ववैशसम् ॥ २६१ ॥ विकल्पः कोपि यथास्ते तन्ममैवेदमादिश । हेतुर्यदहमेवास्मिन्नर्थे दण्डोऽस्तु मे ततः ।। २६२ ॥ राज्ञांचे भद्र ! मा खेदं कार्षीः पुनरिदं वद । यन्ममाग्रे त्वयाऽख्यायि तत् सत्यमथ संशयः १ ॥ २६३ ॥ महीधरोऽवदन्नाथ ! किमलीकं पुरस्तव । कथ्यते सत्यमेवेदं प्रलयेऽप्यन्यथा नहि ? || २६४ ॥ तत् श्रुत्वा मन्त्रिणः प्राहुर्यद्येवं तर्हि स ध्रुवम् । मन्त्रेणाऽस्तम्भयद् वह्निं दिव्या दिव्यस्य वा गतिः ॥२६५॥ तदद्य कुशली नामाऽस्त्यागतो दिव्यमान्त्रिकः । तं पार्श्वीकृत्य श्रीगुप्तोऽग्निदिव्यं कार्यतां पुनः ॥ २६६ ॥ १ दिव्यपरीक्षकान् ।
१

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500