Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 475
________________ - अष्टमः सर्गः। द्यूतादिव्यसनैस्तेन ममाऽर्थः पूर्वसश्चितः । क्षपितो वारितोऽप्युच्चैः कुसङ्गान निवर्तते ॥ २४२ ॥ यतः प्रभुरपि च्छेत्तुं खाङ्गजं दोषमक्षमः । न मेघो विद्युतं विध्यायपत्यौ न चाऽम्बुधिः ॥२४३॥ किश्चगुणो दुष्पकृतेने स्यादन्वयात् सङ्गतोऽपि वा । दहेच्चन्दनजोऽप्यग्निर्गन्धाऽऽध्या लशुने वृथा ॥२४२।। द्यूतकारगृहात् स खं मोचयित्वा कथञ्चन । सोमवेष्ठिगृहे खात्रं दत्वा सर्वस्वमग्रहीत् ॥ १४५ ॥ तदिष्टदासिकावक्त्रादिदं ज्ञात्वा भयादहम् । अत्रायातस्ततः सर्व गृह्यता मे पराधिनः २४६ ॥ यतःचौरश्चौरापको मन्त्री भेदज्ञः काणकक्रया। अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ॥ २४७ ॥ विश्रब्धो भव सार्थेश ! मदाऽऽयत्तं धनं तव । धीरयित्वेति भूपेन सन्मान्य च व्यसर्जि सः २४८ ॥ अन्याय इति पूत्कुर्वन् अथाऽऽगात् तत्र पूर्जनः । नृपेणाऽऽकार्य पृष्टोऽसौ चौर्योदन्तं व्यजिज्ञपत् ॥ २४९ ॥ पुनः पृष्टं नृपेणाऽहो ! कियत्सङ्ख्यं गतं धनम् । पौरैः स्वर्णसहस्त्राणां कथिता पञ्चविंशतिः ॥ २५० ॥ प्रदाप्य तन्नृपः कोशाद् विससर्ज पुजिनम् । क्षणं निर्भय॑ चाऽऽरक्षमथ श्रीगुप्तमाहयत् ॥ २५१ ॥ तमधिक्षिप्य राज्ञोक्तं रे ! हृतं स्वर्णमर्पय । स ऊचे किं विभो ! राजा प्राह यन्मुषितं निशि ॥२५२॥ तेनोक्तं किं कुलेऽस्माकं कदाप्येवं विधीयते । राजाऽपि कुपितः प्राह तर्हि दिव्यं कुरुष्व भोः ! ॥२५३॥ १ पीतयूथिका।

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500