Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४५४
श्रीपार्श्वनाथचरितेतां खनन् रत्नालङ्कारपूर्ण ताम्रकरण्डकम् । स लेभे छन्नमादाय धनदत्तमुपेयिवान् ॥ १२५ ।। खं प्रकाश्य स नत्वाऽऽख्यद् मया पान्थात् तवाऽखिला। लब्धा प्रवृत्तिस्त्वत्पुण्यैः करण्डोऽयं च गृह्यताम् ।।१२६।। द्रव्येणाऽनेन मोच्यन्तां मानुषाणि नृपगृहात् । संभ्रमाद् धनदत्तोऽवक हा ! कथं ते दशेदृशी? ॥१२७।। स्ववृत्ते बन्धुनाऽऽख्याते धनदत्तोऽभ्यधात् पुनः । वत्स ! प्राग मोचयिष्यामि भिल्लेभ्यः प्रियदर्शनाम् ।।१२८॥ अत्राऽन्तरे भटा राज्ञोऽकस्मादेयुरुदायुधाः ।। पान्थांस्तत्राषितान् सर्वान् दध्रुस्ते चौरशङ्कया ॥१२९ ॥ धनदत्त-बन्धुदत्तौ भयाद् यक्षाऽऽलयाऽन्तिके । द्रव्यं क्षिपन्तौ तैदृष्टौ पृष्टौ च किमिदं न्विति ? ॥१३०॥ ऊचतुस्तौ निजं वित्तं स्थगन्तौ स्तो भयेन वः । सवित्तौ तावुपामात्यं भटैः पान्थाश्च निन्यिरे ॥ १३१॥ पान्थान् निरीक्ष्य मुक्त्वा च मन्त्री जामेय-मातुलौ । उवाच कौ युवां कस्य वित्तमस्ति करण्डके ? ॥ १३२ ॥ ताभ्यामूचे विशालायामावामिभ्यसुतावुभौ । प्रस्थिती लाटदेशाय वित्तं नः पूर्वजार्जितम् ॥ १३३ ।। किं किमस्तीति मे ब्रूतं मन्त्रिणेत्युदितौ पुनः। अभिज्ञानाऽनभिज्ञानाच्चक्रतुौनेमव तौ ।। १३४ ॥ मन्त्री स्वयमथोद्वाट्य करण्डं यावदैवत ।। ददर्श नृपनामाकं तावद् रत्नविभूषणम् ॥ १३५ ॥ मन्त्री दध्याविदं नूनं मध्यात् प्राग्गतवस्तुनः । आजहतुरिमावन्यदपि तज् ज्ञास्यतोऽखिलम् ।। १३६ ॥ ताडयित्वाऽथ तौ पृष्टौ वस्त्वन्यदपि कथ्यताम् । तावब्रूतां वयं नैव विद्मः किञ्चिदतः परम् ॥ १३७ ॥ मन्त्र्यथो नरकाऽऽकारकारायां तावुभौ न्यधात् ।

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500