Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
श्रीपार्श्वनाथचरितेतैरूचे वर्णगन्धादिरहितं नः फलादिकम् । चिरकालगृहीतं वा कल्पते नेतरत् पुनः ॥ २०३ ।। ततोऽसौ तादृशैः कन्दादिभिस्तान् प्रत्यलाभयत् । निन्ये चावन्यथो धर्म नमस्कारं च तेऽदिशन् ॥ २०४॥ पक्षान्तार्दन एकस्मिन् त्वया सावद्यमुज्झता । नमस्कारोऽयमेकान्ते स्मर्तव्य इति चादिशन् ॥ २०५॥ अन्यच्च यदि ते कोऽपि तदा द्रुह्येत् तथापि हि । मा कार्षीः कोपमेवं ते स्वर्गश्रीः खलु हस्तगा ॥ २०६॥ तथेति प्रतिपद्यैतत् कुर्वतस्तस्य चान्यदा।। सिंहस्तत्र कुतोऽप्यागाद् भीता च श्रीमती भृशम् ॥२०७॥ मा भैषीरिति जल्पंश्च द्वार भिल्लेशोऽग्रहीद् धनुः । . श्रीमत्या स्मारितश्चासौ नियमं गुरुभाषितम् ॥ २०८ ॥ सहसा निश्चलः सोऽभूत् श्रीमती चाथ भक्षितौ ।। उभौ सिंहेन सौधर्मेऽभूतां पल्यायुषौ सुरौ ॥ २०९ ॥ च्युत्वा भिल्लो विदेहेषु चक्रपुर्या महीभुजः। . सुतः कुरुमृगाङ्कस्याभूच्छबरो मृगाङ्ककः ।। २१० ॥ कुरुमृगाङ्कश्यालस्याऽभूत् सुभूषणभूपतेः । ... सुता वसन्तसेनाऽऽख्या श्रीमत्यपि दिवश्च्युता ॥ २११॥ यौवनेऽथ तयो रागं मिथो रूप-गुणश्रुतेः । जातं ज्ञात्वा पितृभ्यां तावन्योन्यं परिणायितौ ॥ २१२॥ कृतकृत्योऽथ शबरमृगाङ्कस्य पिता बने । तापसोऽभूत् क्षमाधारः कुमारस्तु स्वयं नृपः ॥ २१३ ॥ लीनात्मा सोऽभवत् पनीरूपे सद्गुणशालिनि । सद्रत्नखचितस्वर्णालङ्कार इव हारिणि ॥ २१४ ॥ तिर्यवियोजनं तस्य कर्म भिल्लभवोद्भवम् । तदानीमुदगात् तेन यज्जातं तनिशम्यताम् ॥ २१५ ॥ तत्राऽऽसीद् वर्धनो नाम राजा जयपुरे बली। ...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500