SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेतैरूचे वर्णगन्धादिरहितं नः फलादिकम् । चिरकालगृहीतं वा कल्पते नेतरत् पुनः ॥ २०३ ।। ततोऽसौ तादृशैः कन्दादिभिस्तान् प्रत्यलाभयत् । निन्ये चावन्यथो धर्म नमस्कारं च तेऽदिशन् ॥ २०४॥ पक्षान्तार्दन एकस्मिन् त्वया सावद्यमुज्झता । नमस्कारोऽयमेकान्ते स्मर्तव्य इति चादिशन् ॥ २०५॥ अन्यच्च यदि ते कोऽपि तदा द्रुह्येत् तथापि हि । मा कार्षीः कोपमेवं ते स्वर्गश्रीः खलु हस्तगा ॥ २०६॥ तथेति प्रतिपद्यैतत् कुर्वतस्तस्य चान्यदा।। सिंहस्तत्र कुतोऽप्यागाद् भीता च श्रीमती भृशम् ॥२०७॥ मा भैषीरिति जल्पंश्च द्वार भिल्लेशोऽग्रहीद् धनुः । . श्रीमत्या स्मारितश्चासौ नियमं गुरुभाषितम् ॥ २०८ ॥ सहसा निश्चलः सोऽभूत् श्रीमती चाथ भक्षितौ ।। उभौ सिंहेन सौधर्मेऽभूतां पल्यायुषौ सुरौ ॥ २०९ ॥ च्युत्वा भिल्लो विदेहेषु चक्रपुर्या महीभुजः। . सुतः कुरुमृगाङ्कस्याभूच्छबरो मृगाङ्ककः ।। २१० ॥ कुरुमृगाङ्कश्यालस्याऽभूत् सुभूषणभूपतेः । ... सुता वसन्तसेनाऽऽख्या श्रीमत्यपि दिवश्च्युता ॥ २११॥ यौवनेऽथ तयो रागं मिथो रूप-गुणश्रुतेः । जातं ज्ञात्वा पितृभ्यां तावन्योन्यं परिणायितौ ॥ २१२॥ कृतकृत्योऽथ शबरमृगाङ्कस्य पिता बने । तापसोऽभूत् क्षमाधारः कुमारस्तु स्वयं नृपः ॥ २१३ ॥ लीनात्मा सोऽभवत् पनीरूपे सद्गुणशालिनि । सद्रत्नखचितस्वर्णालङ्कार इव हारिणि ॥ २१४ ॥ तिर्यवियोजनं तस्य कर्म भिल्लभवोद्भवम् । तदानीमुदगात् तेन यज्जातं तनिशम्यताम् ॥ २१५ ॥ तत्राऽऽसीद् वर्धनो नाम राजा जयपुरे बली। ...
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy