Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 471
________________ अष्टमः सर्गः। ४५९ बन्धोः स्वानुभवाऽऽख्यानाजिनधर्मे बहुर्जनः। रक्तोऽभूदथ पल्लीशं सत्कृत्याऽसौ विसृष्टवान् ।। १९१ ॥ सुखेन तस्थुषस्तत्र बन्धुदत्तस्य धर्मिणः । द्वादशाब्दी व्यतिक्रान्ता शरत्कालोऽन्यदाऽभवत् ॥१९२॥ यत्र सन्मार्गगा नद्यो निर्मलाश्वाऽभवन् पुनः । क्षीणे वित्ते यथा प्रायः पुंसां चित्तप्रवृत्तयः ॥१९३ ॥ सरो हृद्याम्बुजं जज्ञे गगनं स्पष्टतारकम् । . स्वच्छभावेन साधूनां यथा चित्तं लसद्गुणम् ॥ १९४ ॥ आसेन्दुर्भानुजं तापं विवेक इव मानजम् । सुसङ्गतिरिवाऽभूद् भूः प्रशस्यफलशालिनी ।। १९५॥ मयूरा मौनिनोऽभूवन् ज्ञाततत्त्वा इवर्षयः । हंसाश्च स्पष्टतां भेजुर्घनान्ते धार्मिका इव ॥ १९५ ॥ सरसां नीरमर्काशुशोष्यमाणं शनैस्तटम् । तत्याज गृहिणा द्वन्द्वदग्धं चित्तं ममत्ववत् ॥ १९६॥ श्रीपार्थः समवासार्षीनागपुर्या तदा बहिः। तल्लोकं सुकृताऽस्तोकं स व्यधादुत्तमोत्तमम् ॥ १९७ ॥ महा बन्धुदत्तोऽपि तत्र सप्रियदर्शनः। गत्वा नत्वा प्रभु श्रुत्वा देशनामिति पृष्टवान् ॥ १९८ ॥ केन मे कर्मणा स्वामिन्नूढमात्रा अपि प्रियाः षण्मृता विरहवासीद् बन्दिता च कथं मम ॥ १९९ ॥ स्वाम्याख्यदत्र विन्ध्याद्रौ हिंस्रात्मा शबरेश्वरः। नाना शिखरसेनोऽभूत् श्रीमत्याख्या च तत्प्रिया ॥२०॥ मार्गभ्रष्टोऽन्यदा साधुगच्छस्तत्राऽऽगतः स तम् । दृष्ट्दैत्य कृपयाऽपृच्छद् यूयं भ्रमत किं न्विह ? ॥ २०१॥ मार्गे भ्रष्टा वयमिति तैरुक्ते पतिमब्रवीत् । श्रीमती भोजयित्वैतान् फलायैलंगयाऽध्वनि ॥२०२॥ १ चिक्षेप ।

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500