Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
अष्टमः सर्गः ।
तत् श्रुत्वा तं परिव्राजं महात्मा सचिवोऽमुचत् । कण्डकरौ तौ चाssहास्त जामेय-मातुलौ ॥ १६५ ॥ पृष्टौ तेनाऽभयं दच्चा यथावस्थं शशंसतुः । अथ सत्याविमौ मत्वा नीतिज्ञो मन्त्रयमुञ्चत ।। १६६ ॥ ततस्तौ चलितौ स्वस्य मन्यमानौ नवं जनुः । प्राप्तौ च पथि पल्लीशन रैर्बलिन रेक्षिभिः ॥ १६७ ॥ धृत्वा पद्माटवीदेव्याश्चण्डाया भवने च तौ । क्षिप्तौ बन्दिनृणां मध्ये, धृतानां वधहेतवे ॥ १६८ ॥ चण्डसेनोऽथ तत्राऽऽगात् सपुत्रां प्रियदर्शनाम् । आनाय्य बालमादाय देव्यै प्राणमयत् स्वयम् ॥ १६९॥ देवीं रौद्रं च कर्मेदं द्रष्टुं नेयं क्षमेति सः । पल्लीशोबन्धुभार्याया नयने वाससाऽप्यधात् ॥ १७० ॥ समय देवीपूजार्थमेतस्या रक्तचन्दनम् । भिल्लैरानाययच्चैकं देव्या वृन्दनरं पुरः ।। १७१ ॥ तैश्व दैववशाद् बन्धुदत्त एवोपढौकितः । कोशान्निखिंशमाकर्षन्निस्त्रिंशोऽथ स पल्लिराद ।। १७२ ।। बन्धुपत्नी ततो दध्यौ हा ! कष्टं श्रावके कुले । जताया अपि मे कार्ये हन्यन्ते इति पूरुषाः ॥ १७३ ॥ बन्धुरप्यागतां स्वस्य मृतिं ज्ञात्वा सुधीरधीः । परमेष्ठिनमस्कारोच्चारमारभत द्रुतम् ॥ १७४ ॥ निशम्य तद्ध्वनिं भर्तृशङ्कया प्रियदर्शना । दृशा वुद्घाटयामास ददर्श च पतिं पुरः ॥ १७५ ॥ पल्लीशं च जगौ भ्रातः ! सत्यसन्धो भवानभूत् । मा शंसेथाः स एवाग्रे यत्तेऽयं भगिनीपतिः ॥ १७६ ॥ ततो हृष्टविषण्णोऽसौ पल्लीशो बन्धुपादयोः । पतित्वाऽऽख्यद् ममाज्ञानाऽपराधः क्षम्यतां विभो ! ।। १७७ ।।
१ आच्छादयामास ।
५८
४५७

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500