Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
-- अष्टमः सर्गः।
४५३
मातुलस्य पुनः क्षेमं धनदत्तस्य पृष्टवान् ॥ ११२ ॥ पान्थः स्माऽऽह धने ग्रामं गते तस्याऽऽदिमः सुतः । क्रीडन् पत्न्या समं नाऽजीगणद् यान्तं पुरोनृपम् ॥११३॥ क्रुद्धोऽतस्तं नृपो गुप्तौ सकुटुम्बमपि न्यधात् । आगतो धनदत्तश्च दत्त्वा दण्डममोचयन् ॥ ११४ ।। दण्डावशेषकोट्यर्थे धनदत्तः स्वसुः सुतम् । नागपुर्या बन्धुदत्तमुद्दिश्य ह्योऽचलद् गृहात् ।। ११५ ॥ तत् श्रुत्वाऽचिन्तयद् बन्धुरहो ! कष्टा विधेर्गतिः। यत्राऽऽशाऽजनि मे सोऽपि मातुलो हाऽभवत् कथम् ? ११६ भग्नाऽऽश इयता द्वेधाऽप्यहं दैव ! हतोऽभवम् । अधुना मत्समो दुःखी मन्ये नान्योऽस्ति भूतले ।। ११७ ॥ अथवा दिनमेकं शशी पूर्णः क्षीणस्तु बहुवासरान् । सुखाद् दुःखं सुराणामप्यधिकं का कथा नृणाम् ? ॥११८॥ तिष्ठाम्यत्रैव तत् तावन्मातुलस्य मिलाम्यहम् । नागपुर्या यतोऽध्वाऽयं ध्यात्वैवं तत्र स स्थितः ॥११९।। अथाऽऽगात् पञ्चभिर्घौर्धनस्तत्र कियत्सखः । तस्मिंश्च व्यश्रमच्चैत्ये बन्धुदत्तोऽथ चाऽब्रवीत् ॥१२०॥ यूयमेताः कुतो गम्यं कुत्र वाऽथ धनोऽब्रवीत् । विशालाया इहाऽऽयाता यामो नागपुरी पुरीम् ।। १२१ ॥ बन्धुरूचेऽहमप्यस्मीत एता किन्तु तत्र वः । कोऽस्ति सोऽपि जगौ बन्धुदत्तो मेऽस्ति स्वसुः सुतः ? १२२ ज्ञात्वाऽप्येवं मातुलं तं बन्धुः स्वं त्वप्रकाशयन् । बन्धुर्मे मित्रमित्युक्त्वा तं तत्राऽस्थापयद् दिनम् ॥१२३॥ प्रातः शौचार्थमेकाकी बन्धुदत्तो गतो नदीम् । कदम्बगह्वरेऽपश्यद् रत्नच्छायाऽरुणां भुवम् ।। १२४ ॥ १ एता आगताः ।

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500